________________
गुजरातना ऐतिहासिक लेख
शुभतुङ्गतुङ्ग.... [ ]द्धरविरणश्री-मेपि नभो निखिलं प्रावृट्कालाय सृष्टं ॥ दीनानाथप्र.... ष्टि चेष्टं संमीहितमजस्रं .... णमकालव . व ... र्व्वर्त्तिनिर्व्वपणं ॥
...
५६
...
Jain Education International
पाहप्यमात्मभुजजातबलावलेपमा ..
शिजाव -- शुभामचिरेण यो ह राजाधिराजपरमेश्वर [ तामवाप ॥ १५ ॥ ] भासमानं समन्तादाजावुद्धृत
प्रकटगज
,
पतरूं बीजं 'ए
[ " ]
दप्पीमा तारिचक्रक्षयकरमगमद्यस्य दोर्दण्डरूपं ॥ [ १६ ॥ ॥ ] पाता यश्चतुरम्बुराशिरशनालङ्कारभाजो भुव
[ १३ ॥ ] [ १४ ॥ ]
स्त्रय्याश्वापि कृतद्विजामरगुरुप्राज्याज्यपूजादरः । दाता मानस []णीर्गुणवतां यो सौ श्रियो वल्लभो भोक्तुं स्वर्गफलानि मूरितपसा स्थानं जगामामरम् ॥ [ १७ ॥ ] श्वेतातपत्रप्रहत रविकर त्राततापात्सलीलं
जम्मे नासीर धूलीधवलित शिरसा वल्लभाख्यस्सदाजौ । श्रीमद्गोविन्दराजेो जितजगदहितस्त्रैण वैधव्यदक्षस्तस्यासीत्सूनुरेकक्षणरणदलितारातिमत्तेभकुम्भः ॥ [ १८॥ ] तस्यानुजः श्री ध्रुव राजनामा महानुभावाप्रहतप्रतापः । प्रसाधिताशेषनरेन्द्रचक्रः क्रमेण बालार्कव पुर्बभूव ॥ [ १९ ॥ ] जाते यत्र च राष्ट्रकूटतिलके सपचूडामणौ गुर्व्वित्युक्तिरथाखिलस्य जगतः सुस्वामिनि प्रत्यहम् | सत्यं सत्यमिति प्रशासति सति क्ष्मामासमुद्रान्तिका - मासीद्धर्म्मपरे गुणामृतनिधौ सत्यत्रताधिष्ठिते ॥ [ २० ॥
॥ ]
શ્લોક ૧૩-૫, ૧૮ સ્મેવિ થી પૂરી થાય છે. આ બે અક્ષરા તથા પંકિતને છેવટના ભાગ ધણા જ શંકાસ્પદ છે. २३।४१४ - पं. १८ मजस्रं थी पूरी थाय छे. ७६ आर्या होय येम छे. १५ - पं. २० लेप थी पूरी थाय छे. ते पं. २१ परमेश्रर थी पूरी थाय छे; 'छ', 'वंशस्थ' छे. * शयात भगडेली न्याय छे. १६- २ (पतरां मीलनी) ध्रुव थी श३ थाय छे छे छे भने म जारी है श्रीलं પાદ યાજ્ઞાનુવૃત થી શરૂ થાય છે. આમાં ૐ હૈં એમ સુધારા કરવે જોઇએ, અથવા તે પદાક્ષર हीर्ध कुरवो भेट र १७ - पं. २ राशि थी पूरी थाय छे. पं. उने। मानस० श्री संत थाय छे. अने ४ ने संत मामरम् श्री थाय छे संत शिरसा व थी थाय छे. मने पं. ६ न तत्सूनुं थी थाय छे. सोपं जो अन्त भावो थी थाप छे. २० थाय छे, पं. प्रत्ये श्री अने १० निधी श्री पूरी माप के
पं. ८ यत्र थी पूरी
For Personal & Private Use Only
www.jainelibrary.org