________________
३८
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पहेलं पत
१ आं' शकनृपकालातीतसंवत्सरशतेषु सप्तसु पञ्चर्तृ[ त्रिं ]शत्यधिकेषु पौषशुद्ध२ सप्तम्यामङ्कतोपि संवत्सरशतानि ७३५ नन्दनसम्वत्सरे पौषः शुद्ध ३ तिथिः ७ अस्यां सम्वत्सरमासपक्षदिवसपूर्व्वायां परमभट्टारक४ महाराजाधिराजपरमेश्वरः शरच्छशांककिरणनिर्मलशोंशुका वगुण्ठि५ तमेदिनी युवतिभोक्ता प्रभूतवर्षः श्रीवल्लभ नरेन्द्रो गोविंदराजनामा
६ जगतुंगंतुङ्गतुरगप्रवृद्धरेणूर्ध्वरुद्धर विकिरणं ग्रीष्मेपि नभो निखिलं
७ प्रावृट्कालायते स्पष्टं रक्षतां येन निःशेषं चतुरंबोधिसंयुतं राज्यं ध८ म्र्मेण लोकानां कृता तुष्टिः परा हृदि भ्राता तु तस्येन्द्रसमानवीर्यः श्रीमान्भु ९ वि क्ष्मापतिरिन्द्रराजः शास्ता बभूवाद्भुतकीर्त्तिसृतिस्तद्दत्त लाटेश्वरमण्डलस्य १० सूनुर्बभूव खलु तस्य महानुभावरशास्त्रार्थबोधसुखला लितचित्तवृत्तिः यो गौ११ णनाम परिवारमुवाह पूर्वं श्रीकर्कराजसुभग व्यय [ प ] देशमुच्चैः [11] [सु] वृषस्थो - १२ नुजस्तस्य सततं सेवितो बुधैः गोविन्दराजो भूपालः च्छंभुरिवा१३ परः [ ॥ ] फलोन्मुखैरापतितैर्विदूरतः समं समन्ताद्गुण पक्षपातिभिः
Jain Education International
बीजुं पतरूं पहेली बाजु
१४ महाहवे दानविधौ च मार्गणैन्न कुण्ठितं यस्य सदैव मानसं ॥ १५ तद्दत्त सीहरक्खीद्वादशके प्रभुज्यमाने शलुकि कवि कलंकवंशप्रसू१६ तो मूर्द्धाभिषिक्तो दुर्व्वरिवैरिवनिता तुलतापहेतुरनेकदर्पिता १७ रातितरुप्रभञ्जनो मातरिश्वा शरच्छशांककिरणकुन्दकुसुमस्फटिकावदात १८ समाननिर्मलयशाः श्रीमणिनागपौत्रः श्रीराजादित्यसुतः परमब्रह्मण्यः १९ समधिगताशेषमहाशब्दमहासामन्तः सोयं श्रीबुद्धवरसः सर्व्वानेव भावि २० भूमिपालान्समनुबोधयत्यस्तुवः संविदितं यथा मया मातापित्रोरात्म२१ नश्च पुण्ययशोभिवृद्धये ऐहिकामुष्मिकफलावाप्त्यर्थं बलिचरुवैश्व२२ देवाग्निहोत्रक्रतुक्रियाद्युच्छ [ त्स ]णार्थं बदरसिद्धि चातुर्व्विद्यसामान्य २३ वाजसनेय माध्यन्दिनब्रह्म चारित्रिप्रवरलावायनसगोत्र ब्रा -
२४ ह्मणसोमाय सर्व्वदेवपुत्राय तथा ब्राह्मणनाहेरगौतमसगोत्रा म [ह्] ए
२५ श्वरपुत्रः तथा द्रोण वार्षणेयसगोत्र शर्मपुत्रः तथा सोम कात्या
२६ यनसगोत्र बप्पुकसुतः तथा लकुटि: आग्नेय समानसगोत्रः
૧ ચિહ્ન રૂપે છે. ૨ છંદ આર્યા જગત્તુંગને બદલે છંદને માટે જંગતુંગ લખેલ છે. ૩ અનુષ્ટુપ્ બ્લેક ४ द्रवण वो श्रीमान्भु वसन्ततिक्षा ૭ વંશસ્થ ૮ આંહી એક પંક્તિ વસંતતિલકામાં છે. ૯ અંહીથી પક્તિ ૩૯ સુધીના ભાગ જીલભરેલા છે.
For Personal & Private Use Only
www.jainelibrary.org