________________
પ્રકરણ ૪ થું
इदं ध्येयमिदं ध्यानमहं ध्यातेति धीभवेत् । तेषां येषामुदासीनपदासीनं मनो न हि ॥ २४ ॥ यस्त्यक्तकर्मा निःसंगो नित्यतृप्तो निरञ्जनः सदानन्दमयः स त्वं त्वं स एवेति मन्मतिः ॥ २५ ॥ विपक्षे च स्वपक्षे च मूर्ख चैव विचक्षणे । दुःखे सुखे समस्वान्ता नाथ त्वद्वेदिनो जनाः ॥ २६ ॥ किं तेन तपसा तेन श्रुतेन विनयेन वा । जपेन तेन किं येन नाथ त्वं नोपलक्ष्यसे ॥ २७ ॥ पापकर्मकृतोन्माथ नाथ तत्कुरु येन मे । स्वल्पीभवन्ति संकल्पा विषयग्रहगोचराः ॥ २८ ॥ परानन्दहदि मेऽस्तु निमग्नस्य जगत्प्रभो । वेद्यवेदकभेदैकशून्यता त्वत्प्रसादतः ॥ २९ ॥ नार्थयेऽन्यद्विभो किश्चिद्याचे त्वामेतदेव हि । समुल्लसतु मच्चित्ते त्वत्प्रसादात्परं महः ॥ ३० ॥ श्रोत्रपेयाभृतं स्तोत्रमेतद्यः सुकृती पठेत् । त्रिकालं यादवाधीश स भवेत्त्वत्स्वरूपवित् ॥ ३१ ॥ करोत्करो नभोरत्नचन्द्रसूरिह दीप्यते । यावत्तावत्क्षितौ देव संस्तवस्तव नन्दतात् ॥ ३२ ॥
શ્રી નેમીનાથ પ્રભુના ચરણકમળમાં દૃષ્ટિ રાખી હૃદયમાં નહીં સમાતી હર્ષની સંપત્તિને ઉગાર રૂપે બહાર કાઢતા હોય તેમ ભરતચક્રીએ આ પ્રમાણે સ્તુતિ કરવાને भार :
અમેય (અનંત) ગુણરત્નના સાગર, અપાર કૃપાના આધાર (કૃપાસમુદ્ર) કુરાયમાન સંસારના તારક (નિર્યાત્મક)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org