SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ११. પ્રકરણ ૨ જી सारावली पयन्नग, गाहाओ सुअहरेण भणिआओ । जो पढइ गुणइ निसुणइ, सो लहइ सेत्तुंज जत्तफलं ॥ २५ ॥ - શ્રુતધરે કહેલી અને સારાવલી પયજ્ઞામાં રહેલી આ गाथामने के भनुष्य लागे, गये हे सांलणे, ते श्री शत्रु :જય તીથની યાત્રાનું ફળ પામે છે. ૨૫ ॥ श्री शत्रुंजय महातीर्थकल्प. ॥ (सानुवाह) सुअधम्मकित्ति तं, तिथ्थ देविंदवंदि थुणिमो । पाहुडए विज्जाणं, देसिअमिगवीस नामं जं ॥ १ ॥ विमलगिरि मुत्तिनिलओ, सत्तंज सिद्धखित्त पुंडरीओ । सिरि सिद्धसेहरो सिद्ध, पव्चओ सिद्धराओ अ ॥ २ ॥ बाहुबली मरुदेवो, भगीरहो सहसपत्त सयपत्तो । कूडस अद्भुतरो, नगाहिराओ सहसकमलो ॥ ३ ॥ ढंको कोडिनिवासो, लोहिच्चो तालझओ कयंबुत्ति । सुरनरमुणिकयनामो, सो विमलगिरि जयउ तित्थं ॥ ४ ॥ रयणायर विजरोसहि, रसकुविजुआ स विआ जत्थ । टंकाई पंचकूडा, सो विमलगिरि जयउ तित्थं ॥ ५ ॥ શ્રુત સિદ્ધાંતમાં વર્ણવેલા અને દેવેદ્રોએ વાંદેલા એવા તીરાજનાં, વિદ્યાપ્રાભૂત નામના પૂર્વમાં, ૨૧ ઉત્તમ નામેા કહ્યાં છે તે (પવિત્ર) તીરાજની અમે સ્તવના કરીએ छीये. १ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005411
Book TitleShatrunjay Saurabh yane Jin Tirth Darshan Sachitra
Original Sutra AuthorN/A
AuthorJayantilal Prabhudasbhai tatha Varjivandas Revalal
PublisherShatrunjay Saurabh yane Jin Tirth Darshan Sachitra
Publication Year
Total Pages564
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy