SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ૩૧૨ ભારતીય અભિલેખવિદ્યા १३. ग्रामगामी पन्था उत्तरतः केमज्जुग्रामासी (त्सी) हुग्रामक्ता (गा ) मी पन्था वटवापी च [] एवं चतुराघाटनोपलक्षितक्षेत्रं सोपरिकदर (रं) १४. सभूतभा (वा) प्रत्यायं सधान्या ( न्य) हिरण्यादेयं सदशापराधं सोत्पद्यमानविष्टिकं अचाटभटप्रावेश्यं सर्व्वराज्कीयानामहस्तप्र १५. क्षेपणीयं पूर्वापरदेवब्रह्मदायरहितं भूभिच्छिद्रन्यायेनाचन्द्राकर्णवक्षितिसरित्पर्व्वतसमकालीनमद्याषाढशु[द्ध] दश [म्यां] १६. कर्कटकराशौ संक्रान्ते खौ पुण्यतिथावुदकातिसर्गेण देवदायत्वेन प्रतिपादितं [1] यतो [s] स्याचितया तपोवनाचारस्थित्या भुंजतः कृ १७. षतः कर्षयतः प्रतिदिशतो वा न कैश्विद्रव्याषेधे वर्त्ता (र्त्ति ) तव्यमागामिभद्रगृपतिभिः अस्मद्वंश्यैरन्यैव्र्वायमस्मद्दाय [s]नुमन्तव्यः पा [ल] - १८. यितव्यश्च[] यश्चाज्ञानतिमिरपटलावृतमतिराच्छिन्द्यावाच्छिद्यमा[न] कं वानुमोदेत । स पञ्चभिर्महापातकैस्सोपपातकैः १. वांथे। सोपरिकरं. १९. संयुति (क्तः ) [स्या ]दित्युक्तं [च] भगवता वेदव्यासेन व्यासेन [1] षष्टी(ष्टिं) वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः [1] आच्छेता चानुमं २०. २१. [ ता] च तान्येव नरके वसेत् [ ३ ] विन्ध्याववतोयासु शुष्क कोटरवासिनः [1] कृष्णाहयेो हि जायन्ते भूमिद (दा) यं हरन्ति ये [ ॥४] बहु [भिर्व्व] [सुधा ] भुक्ता राजाभिः सगरादिभिः [1] यस्य यस्य यदा भूमि [स्त]स्य तस्य तदा फलं [ ॥ ५ ] अग्नेरपत्यं प्रथमं सुवर्ण २२. [भूवैष्णवी] [सूर्यसु]ताश्च गावः [ 1 ] लोकत्रयं तेन भवेद्धि दत्तं कांचनं गां च महीं च दद्यात् । [ ६ ] यानीह [ दत्तानि ] पुरा नरें [][र्दानानि धर्मार्थ] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy