________________
૩૧૨
ભારતીય અભિલેખવિદ્યા
१३. ग्रामगामी पन्था उत्तरतः केमज्जुग्रामासी (त्सी) हुग्रामक्ता (गा ) मी पन्था वटवापी च [] एवं चतुराघाटनोपलक्षितक्षेत्रं सोपरिकदर (रं)
१४. सभूतभा (वा) प्रत्यायं सधान्या ( न्य) हिरण्यादेयं सदशापराधं सोत्पद्यमानविष्टिकं अचाटभटप्रावेश्यं सर्व्वराज्कीयानामहस्तप्र
१५. क्षेपणीयं पूर्वापरदेवब्रह्मदायरहितं भूभिच्छिद्रन्यायेनाचन्द्राकर्णवक्षितिसरित्पर्व्वतसमकालीनमद्याषाढशु[द्ध] दश [म्यां]
१६. कर्कटकराशौ संक्रान्ते खौ पुण्यतिथावुदकातिसर्गेण देवदायत्वेन प्रतिपादितं [1] यतो [s] स्याचितया तपोवनाचारस्थित्या भुंजतः कृ
१७. षतः कर्षयतः प्रतिदिशतो वा न कैश्विद्रव्याषेधे वर्त्ता (र्त्ति ) तव्यमागामिभद्रगृपतिभिः अस्मद्वंश्यैरन्यैव्र्वायमस्मद्दाय [s]नुमन्तव्यः पा [ल] -
१८. यितव्यश्च[] यश्चाज्ञानतिमिरपटलावृतमतिराच्छिन्द्यावाच्छिद्यमा[न] कं वानुमोदेत । स पञ्चभिर्महापातकैस्सोपपातकैः
१. वांथे। सोपरिकरं.
१९. संयुति (क्तः ) [स्या ]दित्युक्तं [च] भगवता वेदव्यासेन व्यासेन [1] षष्टी(ष्टिं) वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः [1]
आच्छेता चानुमं
२०.
२१.
[ ता] च तान्येव नरके वसेत् [ ३ ] विन्ध्याववतोयासु शुष्क कोटरवासिनः [1] कृष्णाहयेो हि जायन्ते भूमिद (दा) यं हरन्ति ये [ ॥४] बहु [भिर्व्व]
[सुधा ] भुक्ता राजाभिः सगरादिभिः [1] यस्य यस्य यदा भूमि [स्त]स्य तस्य तदा फलं [ ॥ ५ ] अग्नेरपत्यं प्रथमं सुवर्ण
२२. [भूवैष्णवी] [सूर्यसु]ताश्च गावः [ 1 ] लोकत्रयं तेन भवेद्धि दत्तं कांचनं गां च महीं च दद्यात् । [ ६ ]
यानीह [ दत्तानि ] पुरा नरें [][र्दानानि धर्मार्थ]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org