________________
કેટલાક મહત્વનાં દાનશાસન
૩૧૧ - २. [लतामरीचिनिचय] मेचकितदक्षिणबाहुशिखर: पद्माकर इव प्रकटानेकलक्षणो न
पुनर्ज]३. [लाशयः क्षपा]कर इव सकल[कला]कलापान्वितो न पुनर्दोष(षा)कर[:] सागर
इवान्तःप्रवेशितविपक्षभूभृमण्ड[लो] [न] ४. [पुनर्ग्राहाकुलः नारा]यण इव सुदर्शनचक्रक्षपितविपक्षो न पुनः कृष्णस्वभावः
हर इवाङ्गीकृतभृतिनिचयो [न] [पुनर्भुजङ्गपरिवृतः ।] बालेन्दुबिम्बप्रतिमेन येन प्रवर्द्धमानस्वतनूदयेन [1]
प्रणामकामोल्पकरेण लोकः] ६. कृतांजलि: कान्तिमता कृ][तोयं] [॥१]
असिघाराजलेन शभित[:] प्रा(प्र)सभं वलभीपतेः पुरि] यो(ये)नाशेषलोकसं[ता]पकलापदस्ता(त)ज्जिकानलो [ज]
[यभटजल]द एष [ः॥ २] स वि[गी]यति(ते) देववधूकदम्बकै पशतमकुटरत्नकिक(र)णावलिरंजित्त(त)
पादपङ्कजा(जः) समधिगतपञ्चम[हाश].. ८. [ब्दो महासामन्ताधिपतिश्रीजयभटः कुशली सर्वानेव राजसामन्तभोगिकु(क)
विषयपतिराष्ट्रग्राममहत्तराधिकारिकाद(दी). ९. [न्सम]नुदर्शयत्यस्तु वस्संविदितं । यथा मया मातापित्रोका(रा)त्मन चैहिका
मुष्मिकपुण्ययशोभिवृद्धये केमज्जु[ग्राम]१०. [नि]विष्टाश्रामदेवपादेभ्यः गन्धधूपपुष्पदीपप्रदा(भा)तसंशी(गी तकसत्र(त्र)
प्रवत(त)नसत्मा(न्मा)र्जनोदयेन देवकुलस्य खण्ड[स्फुटित] ११. [विशीर्ण ?] संस्कारनवकार म्ो )क्ताद्युत्सर्पणार्थ श्रीभरुकच्छविषयान्त
र्गतकेमज्जुग्रामे ग्रामस्यापरदक्षिणसीम्नि पञ्चाशन्निवर्तनप्रमा]१२. णं(गो) भूखण्डः यस्याघाटनानि पूर्वट(तः) छीरकहग्रामगामिपन्था दक्षिणतः
जम्भाग्रामसीमासन्धिः अपरतः जम्भाग्रामा [त् गोलिअवलि]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org