SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ કેટલાક પ્રાચીન સંસ્કૃત અભિલેખ ३. भुजगानां मानदप्पेत्फणानां प्रतिकृतिगरुडाज्ञां निर्व्विर्षी चावकर्ता ॥ [ २ ] नृपतिगुणनिकेतः स्कन्दगुप्तः पृथुश्रीः चतुरु [दधिजला]न्तां स्फीतपर्यन्तदेशाम् । ४. अवनिमवनतारिर्यः चकारात्मसंस्थां पितरि सुरसखित्वं प्राप्तवत्यात्मशक्त्या ।। [३] अजित []व तेन प्रथयन्ति यशांसि यस्य रिपवो [s] [1] आमूलभग्नदर्पा नि[र्वचना म्लेच्छदेशेषु ] ॥ [४] ५. क्रमेण बुद्धया निपुणं प्रधार्य द्रव्य ध्यात्वा च कृत्स्नान्गुणदोषहेतून् । व्यपेत्य सव्र्वान्मनुजेन्द्रपुत्रांलक्ष्मीः स्वयं यं वरयांचकार ॥ [ ५ ] तस्मिन्नृपे शासति नैव कश्चिद्धर्म्मादपेतो मनुजः प्रजासु । उपभाति आर्तो दरिद्रो व्यसनी कदये दण्ड (ण्डयो) न वा यो भृशपीडितः स्यात् ।। [६] एवं स जित्वा पृथिवीं समग्रां भग्नाग्रदर्पा [न् ] द्विषतश्च कृत्वा । सब्र्व्वेषु देशेषु विधाय गोप्तृ (तु)न् संचिन्तया [ मा ] स बहुप्रकारम् ॥ [ ७ ] स्थाको [S]नुरूषो मतिमान्विनीतो मेधास्मृतिभ्यामनपेतभावः / सत्यार्जवौदार्यनयेोपपन्नो माधुर्य दाक्षिण्ययशोन्वितश्च ॥ [ ८ ] भक्तो[S]नुरको नृ[विशे]षयुक्तः सर्वोपधामि च विशुद्धबुद्धिः । ! अनृण्यभावोपगतान्तरात्माः [त्मा] सर्व्वस्य लेोकस्य हिते प्रवृत्तः ॥ [ ९ ] Jain Education International For Personal & Private Use Only ૨૭૫ www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy