________________
કેટલાક પ્રાચીન સંસ્કૃત અભિલેખ ३. भुजगानां मानदप्पेत्फणानां प्रतिकृतिगरुडाज्ञां निर्व्विर्षी चावकर्ता ॥ [ २ ] नृपतिगुणनिकेतः स्कन्दगुप्तः पृथुश्रीः चतुरु [दधिजला]न्तां स्फीतपर्यन्तदेशाम् ।
४. अवनिमवनतारिर्यः चकारात्मसंस्थां पितरि सुरसखित्वं प्राप्तवत्यात्मशक्त्या ।। [३] अजित []व तेन प्रथयन्ति यशांसि यस्य रिपवो [s] [1] आमूलभग्नदर्पा नि[र्वचना म्लेच्छदेशेषु ] ॥ [४]
५. क्रमेण बुद्धया निपुणं प्रधार्य
द्रव्य
ध्यात्वा च कृत्स्नान्गुणदोषहेतून् । व्यपेत्य सव्र्वान्मनुजेन्द्रपुत्रांलक्ष्मीः स्वयं यं वरयांचकार ॥ [ ५ ] तस्मिन्नृपे शासति नैव कश्चिद्धर्म्मादपेतो मनुजः प्रजासु ।
उपभाति
आर्तो दरिद्रो व्यसनी कदये
दण्ड (ण्डयो) न वा यो भृशपीडितः स्यात् ।। [६]
एवं स जित्वा पृथिवीं समग्रां
भग्नाग्रदर्पा [न् ] द्विषतश्च कृत्वा ।
सब्र्व्वेषु देशेषु विधाय गोप्तृ (तु)न् संचिन्तया [ मा ] स बहुप्रकारम् ॥ [ ७ ] स्थाको [S]नुरूषो
मतिमान्विनीतो
मेधास्मृतिभ्यामनपेतभावः / सत्यार्जवौदार्यनयेोपपन्नो
माधुर्य दाक्षिण्ययशोन्वितश्च ॥ [ ८ ] भक्तो[S]नुरको नृ[विशे]षयुक्तः सर्वोपधामि च विशुद्धबुद्धिः । ! अनृण्यभावोपगतान्तरात्माः [त्मा] सर्व्वस्य लेोकस्य हिते प्रवृत्तः ॥ [ ९ ]
Jain Education International
For Personal & Private Use Only
૨૭૫
www.jainelibrary.org