SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २६६ ભારતીય અભિલેખવિદ્યા २०. नीलराज-वैशेयकहस्तिवर्म-पालक्ककाग्रसेन-देवराष्ट्रककुबेर-कौस्थलपुरकघन जय प्रभृतिसर्वदक्षिणापथराजग्रहणमोक्षानुग्रहजनितप्रतापोन्मिश्रमाहाभाग्यस्य २१. रुद्रदेव-मतिल-नागदत्त-चन्द्रवर्म-गणपतिनाग-नागसेनाच्युत-नन्दि-बलवर्मा द्यनेकाऱ्यांवतराजप्रसभोद्धरणोवृत्तप्रभावमहत: परिचारकीकृतसटिविकराजस्य २२. समतट-डवाक-कामरूप - नेपाल-कर्तृ पुरादिप्रत्यन्तनृपतिभिलिवाणुनायन - यौधेय-मादकाभीर-प्रार्जून - सनकानीक-काक-खरपारिकादिभिश्च सर्वकरदाना ज्ञाकरणप्रगामागमन२३. परितोषितप्रचण्डशासनस्य अनेकभ्रटराज्योत्सन्नराजवंश-प्रतिष्ठापनाभूतनिखिल भुवनविचरणशान्तयशसः दैत्रपुत्रषाहिषाहानुषाहिशकमुरुण्डैः सं हळकादिभिश्च २४. सर्बद्वीपवासीभिरात्मनिवेदनकन्यापायनदानगरुत्मदङ्कस्वविषयभुक्तिशासनयाचना - द्युपायसेवाकृतबाहुवीर्यप्रसरधरणिबन्धस्य प्रि(प)थिव्यामप्रति स्य २५. सुचरितशतालकृतानेकगुणगणेात्सिक्तिभिश्चरणतलप्रमृष्टान्य-नरपतिकीर्तेः साद्धव (ध्व)साधूदयप्रलयहेतुपुरुषस्याचिन्त्यस्य भक्तयवनतिमात्रग्राह्यमृदुहृदयस्यानुकम्पा. वता[5]नेकगाशतसहस्रप्रदायिनः २६. [कृष ]णदीनानाथातुरजनोद्वरणसन्त्रदीक्षाभ्युपगत मनसः सभिद्धस्य विग्रहवतो लोकानुग्रहस्य धनदवरुणेन्द्रान्तकसमस्य स्वभुजबलविजिततानेकनरपतिविभवप्रत्य Mणानित्यव्यापृतायुक्तपुरुषस्य २७. निशितविनग्ध प्रतिगान्धर्व लळितैीडितत्रिदशातिगुरुतुम्बुरुनारदादेविद्वज्जनोपजी व्यमानानेककाव्यविक्रयाभिः प्रतिष्ठितकविराजशब्दस्य सुचिरस्तोतव्यानेकाद्भुतो. दारचरितस्य २८. लोकसमयक्क्रियानुविधानमात्रमानुषस्म लोकधाम्ना देवस्य महाराजश्रीगुप्त प्रपौत्रस्य महाराजश्रीघटोत्कचपौत्रस्य महाराजाधिराजश्रीचन्द्रगुप्तपुत्रस्य २९. लिच्छविदौहित्रस्य महादेव्यां कुमारदेव्यामुत्पन्नस्य महाराजाधिराजश्रीसमुद्र गुप्तस्य सव्व पृथिवीविजय जनितोदयव्याप्तनिखिलावनितलां कीर्तिभितस्त्रि दशपति३०. भवनगमनावाप्तलळितसुखविचरणापाचक्षाग इव भुवो बाहुरयमुच्छितः स्तम्भः [1] यस्य ३१. प्रदानभुजविक्रमप्रशमशास्त्रवाकयोदयैरुपय्र्यु परिसञ्चयोच्छ्रितमनेकमार्ग यशः [1] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy