SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ કેટલાક પ્રાચીન સંસ્કૃત અભિલેખ ६. [स]त्काव्यश्रीविरोधान्बुधगुणितगुणाज्ञाहतानेव कृत्वा [वि]द्वलोके [s]वि [नाशि] स्फुटबहुकविताकीर्तिराज्यं भुनक्ति [ ॥] [३] ७. [आ] हीत्युपगुह्य भावपिशुनैरुत्कणितै रोमभिः सभ्येषूच्छ्वसितेषु तुल्यकुल जम्लानानन द्वीक्षि[त ] [] ८. [स्ने] हव्यालुळितेन बाष्पगुरुणा तत्त्वेक्षिणा चक्षुषा यः पित्राभिहितो निरीक्ष्य निखि [लां पाह्येवमुर्वी ] मिति [ 1 ] [ ४ ] ९. [] दवा कर्माण्यनेकान्यमनुजसदृशान्नय [दभु]ता भिन्नहर्षा भ[]] वैरास्वादय [न्तः]...[के] चित् [1] वीयेत्तप्ताश्च केचिच्छरणमुपगता यस्य वृत्ते [S] प्रणामे[S]त्य....... [] [4] १०. ११. संग्रामेषु स्वभुजविजिता नित्यमुच्चापकाराः श्वः श्वा मानप्र... [1] १२. तोषोः स्फुटबहुरसस्नेह फुल्लैम्र्मनाभिः पश्चात्तापं व १३. उद्वेलाग्दतबाहुवीरभसादेकेन येन क्षणादुन्मूल्याच्युतनागसेनग..................[] १४. दण्डैर्ग्राहयतैव कातकुलजं पुष्पाह्वये क्रीडता सूर्य्ये (?) नित्य ( ? ) ...... तट......... .[m] [७] १५. धर्मप्राचीरबन्धः शशिकरशुचयः कीर्त्तयः सप्रताना वैदुष्यं तत्त्वभेदि प्रशम तार्थम् [1] कान्ततरवर्ष्मणः • द्वसन्त [म् ] [] [६] ......... १६. [अद्धयेयः] सूक्तमार्गः कविमतिविभवात्सारणं चापि काव्यं को नु स्याद्यो [s]स्य न स्याद्गुणमतिविदुषां ध्यानपात्रं य एक: [ ॥] [4] १७. तस्य विविधसमरशतावतरणदक्षस्य स्वभुजबलपराक्रमैकबन्धाः पराक्क्रमाङ्कस्य परशुशरशङ्कुशक्तिप्रासासितामर - १८. भिन्दिपालनाराचवैतस्तिकाद्यनेकप्रहरणविरुड | कुलत्रणशताङ्कशेाभा समुदयेोपचित Jain Education International ૨૬૫ १९. कौसलकमहेन्द्र-महाकान्तारकत्र्याघ्रराज-कौराळकमण्डराज पैष्टपुरकमहेन्द्रगिरिकौ दूर कस्बा भित्तैरण्डपकदमन-काञ्चेयक विष्णुगोपावमुक्तक— For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy