________________
કેટલાક પ્રાચીન સંસ્કૃત અભિલેખ
६. [स]त्काव्यश्रीविरोधान्बुधगुणितगुणाज्ञाहतानेव कृत्वा [वि]द्वलोके [s]वि [नाशि] स्फुटबहुकविताकीर्तिराज्यं भुनक्ति [ ॥] [३] ७. [आ] हीत्युपगुह्य भावपिशुनैरुत्कणितै रोमभिः सभ्येषूच्छ्वसितेषु तुल्यकुल जम्लानानन द्वीक्षि[त ] [] ८. [स्ने] हव्यालुळितेन बाष्पगुरुणा तत्त्वेक्षिणा चक्षुषा
यः पित्राभिहितो निरीक्ष्य निखि [लां पाह्येवमुर्वी ] मिति [ 1 ] [ ४ ] ९. [] दवा कर्माण्यनेकान्यमनुजसदृशान्नय [दभु]ता भिन्नहर्षा भ[]] वैरास्वादय [न्तः]...[के] चित् [1] वीयेत्तप्ताश्च केचिच्छरणमुपगता यस्य वृत्ते [S] प्रणामे[S]त्य....... [] [4]
१०.
११. संग्रामेषु स्वभुजविजिता नित्यमुच्चापकाराः श्वः श्वा मानप्र...
[1]
१२. तोषोः स्फुटबहुरसस्नेह फुल्लैम्र्मनाभिः पश्चात्तापं व
१३. उद्वेलाग्दतबाहुवीरभसादेकेन येन क्षणादुन्मूल्याच्युतनागसेनग..................[]
१४. दण्डैर्ग्राहयतैव कातकुलजं पुष्पाह्वये क्रीडता सूर्य्ये (?) नित्य ( ? ) ...... तट......... .[m] [७] १५. धर्मप्राचीरबन्धः शशिकरशुचयः कीर्त्तयः सप्रताना वैदुष्यं तत्त्वभेदि प्रशम तार्थम् [1]
कान्ततरवर्ष्मणः
• द्वसन्त [म् ] [] [६]
.........
१६. [अद्धयेयः] सूक्तमार्गः कविमतिविभवात्सारणं चापि काव्यं
को नु स्याद्यो [s]स्य न स्याद्गुणमतिविदुषां ध्यानपात्रं य एक: [ ॥] [4]
१७. तस्य विविधसमरशतावतरणदक्षस्य स्वभुजबलपराक्रमैकबन्धाः पराक्क्रमाङ्कस्य परशुशरशङ्कुशक्तिप्रासासितामर -
१८. भिन्दिपालनाराचवैतस्तिकाद्यनेकप्रहरणविरुड | कुलत्रणशताङ्कशेाभा समुदयेोपचित
Jain Education International
૨૬૫
१९. कौसलकमहेन्द्र-महाकान्तारकत्र्याघ्रराज-कौराळकमण्डराज पैष्टपुरकमहेन्द्रगिरिकौ दूर कस्बा भित्तैरण्डपकदमन-काञ्चेयक विष्णुगोपावमुक्तक—
For Personal & Private Use Only
www.jainelibrary.org