________________
चक्रे च षोडशाद्यस्ताः सद्यस्तत्र क्षणेऽपरः ।
मार्गयित्वा दिनान्यष्टौ, स्वर्णं मेलयितुं ययौ ॥ २७ ॥ मन्त्र्यपि प्राहिणोदुर्गे, घटीयोजनगामिनीम् ।
करभीं स्वर्णमानेतुमुक्त्वा दशदिनावधिम् ।।२८।। पूर्ण: कटकटङ्कावल्यादिभिर्जनतार्पितैः ।
सङ्क्षेऽष्टाविंशतिं चामीकरस्यामीमिलद्धटीः ||२९ ।। प्रस्तुते पुनरप्यैन्द्रस्रग्वादे तावतीरपि ।
सोऽवादीत्तावदाद्येन षट्पञ्चाशत्तदोचिरे ॥ ३० ॥ सहस्रयोजनैर्लक्षानुष्टुभि: कोटिरूपकैः ।
पश्चाद्य: स इवाद्यस्य, ततो नामिलदप्यसौ ॥३१॥ सङ्घं पप्रच्छ चैकान्ते, भवद्भिर्भाव्यतोऽधिकम्।
1
तेनोचे नास्ति नः शक्तिश्चेत्तव स्यात्तदा कुरु ॥३२॥ वृषभानोमनुष्याणां, स्वेषां विक्रयणेऽपि न ।
एतावदपि हि स्वर्णमधिकस्य तु का कथा ? ॥३३॥ लुण्ठितैरिव भूत्वा च फलं किं तीर्थवालने ।
1
इमं न हि सहादाय, शैलेशं यास्यते गृहे ॥ ३४ ॥ तदाकर्ण्य स्वसङ्घोक्तं, सङ्केश: सचिवं ततः।
परिधत्त स्रजं यूयमित्याख्यदसिताननः ॥३५॥ दिवाऽब्जौघ इवोल्लासं, तदानीं दक्षिणो जन: ।
नक्तं स इव च व्यक्तं, वामः सङ्कोचमासदत् ॥३६॥ हैमीभिर्दिग्वधूटीकनकमयधटीतुल्यतेजोवितान:,
षट्पञ्चाशद्धटीभिस्तदनु परिदधो दाम पौरन्दरं सः। संसारत्रायि चारात्रिकमाधिकमहं दध्वनत्तूर्यवर्यं,
कृत्वा दत्त्वा च दानं निजपदमगमल्लोकलक्षाभ्युपेतः ।। ३७ ॥
ગિરનાર: ગ્રંથોની ગોદમાં
Jain Education International
For Personal & Private Use Only
८3
www.jainelibrary.org