________________
શ્રી રત્નમંડનર્માણ વિચિત સુકૃત સાગર
इत्यादियुक्तिभिः सङ्घपत्योर्विवदमानयोः ।
वृद्धा द्वेधाऽपि चातुर्यवन्तोऽवोचु - विचारिणः ।। १८ ।। यतः- दिष्ट्या स्वागतमद्यवार्द्धक ! चिरात्पूर्णायुषा दृश्यसे, त्वत्संगेन कचा न केवलममी स्युर्बद्धयोऽप्युज्जला: । वैराग्यं सुलभं दुरापमपि हि स्यान्मान्यता साधुषु,
श्रेय:कर्मणि जृम्भते मतिरिति ब्रूमो गुणांस्ते कति ? ॥ १०३ ॥
हित्वा वादं सहारुह्य शक्रमालाऽर्पणक्षणे ।
यो विधाताऽधिकं वित्तं, तस्य मायामदं यतः ॥१९॥ क्षत्राः शस्त्रैर्बुधाः शास्त्रैरिभ्याः स्वैः पामराः करैः ।
गालीभिरङ्गना: श्रृङ्गैः, पशवः कलिकारिण ॥२०॥ प्रपद्येदं च वृद्धोक्तमुभौ तीर्थग्रहोद्यतौ ।
सहाऽऽरुहोहतुः सङ्घसहितै रैवताचलम् ॥ २१ ॥ लोकाः सर्वे सरोमाञ्चाः, नेमुः श्रीनेमिने मुदा ।
स्नात्रपूजाध्वजारोपनृत्यस्तुत्यादि च व्यधुः ॥ २२ ॥ इन्द्रमालोद्धट्टनायां, सङ्घलोके सकौतुके ।
स्थितौ सङ्घेशसचिवौ, नेमेर्वामेतराङ्गयोः ॥ २३ ॥
स्थितिरेव तयोरादौ व्यनक्ति स्म जयाजयौ ।
"
यस्याभूद्दक्षिणा बाहा, श्रीनेमेस्तस्य वै जयः ॥२४॥ तौ टङ्कान् हाटकान् हेमसत्कसेरधटीरपि ।
क्रमेण चक्रतुस्तीर्थग्रहव्यग्रहृदौ तदा ।। २५ ।। रैधटी: सचिवस्तत्र, पञ्चेन्द्रस्रक्कृते कृताः ।
षडन्योऽपि ततः सप्ताष्टाद्यास्तौ चक्रतुः क्रमात् ॥२६॥
Jain Education International
ગિરનાર: ગ્રંથોની ગોદમાં
For Personal & Private Use Only
८२
www.jainelibrary.org