________________
प्रशान्तवैरा वर्तन्ते, पवित्रे यत्र पर्वते॥२३ ।। मणीनां भाभिरेवात्र, विनापि शशिभास्करौ।
अतम:स्तोमसञ्चाराः, प्रदेशा निखिला अपि ॥२४।। प्रत्यासन्नोदयमिषाद्यत्र सर्वेऽपि ते ग्रहाः।
आराधुमिव नेमीशं, कुर्वते प्रत्यहं भ्रमिम् ।।२५।। ऋतवो यत्र वर्तन्ते, परित्यक्तनिजक्रमाः।
एकैकस्पर्द्धया नेमिं, नन्तुं नित्य-मिवाकुलाः ।।२६।। शशिकान्तकरस्पर्शाच्छशिकान्तगलज्जलैः ।
यत्र सद्यो महानद्यो, हृयोल्लासिहदा बभुः ।।२७।। भानुभानुभरोद्भासिभानूपलसमुद्भवैः।।
जज्वाल ज्वलनैर्यत्र, जन्तु: कर्मेन्धनं घनम् ।।२८ ।। कीचकै: किन्नरीगीतैर्झरन्निर्झरझात्कृतैः ।
तूर्यत्रिकं स्वयम्भूतं सेवते सततं तु यम्।।२९ ।। परितश्चतुरश्चारूंश्चतुर्दिक्षु महाचलान् ।
चतुर्गतिभवं दु:खं, रक्षितुं चतुरो दघौ।।३०।। उल्लासिस्वच्छसलिललूनपापमहापदः ।
यत्र भान्ति महानद्यश्चतस्रस्तु चतुर्दिशम् ।।३१।। गजेन्द्रपदमुख्यानि, यत्र कुण्डानि रेजिरे।
अमरैरमरत्वायामृतैरिव भृतान्यलम्।।३२ ।। व्यधुरेत्य स्वयं यत्र, निवासं कल्पपादपाः । __ अभ्यस्तुं मोक्षदानं तु, हन्तुं दु:खं च देहिनाम् ।।३३ ।। सुवर्णसिद्धिकारिण्य:, सर्वेप्सितफलप्रदाः ।
यत्र सन्ति न चेक्ष्यन्ते, निष्पुण्यै रसकूपिका: ।।३४।। क्षिणन्ति क्षणतो यत्र, पवित्रपयसां भ्रमैः ।
रनार: अंथोनी गोमा
પ૬
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org