________________
अदोषाकरकृद्विश्वे, कमलोल्लासभासुरः ।।११।। यत्र दानानि दत्तानि, भक्त्योचितदयादिभिः ।
ददते सर्वसौख्यानि, भवद्वयहितानि च ।।१२।। भवभ्रमणसम्भूतपापपिण्डो गलत्यपि।
दीप्रे पुण्यांशुना यत्र नवनीतमिव क्षणात् ।।१३।। असकृत्कृतसत्कृत्यैः, कृतिभिः क्रियते पथि।
नेत्रयोरेष गिरिराट्, रैवत: सर्वदैवतः ।।१४।। चमरीभिश्चामरीभिर्वीज्यते व्यजनैस्तु यः।
सर्वदा सर्वद: सर्वपर्वतप्राभवादिव ।।१५।। आपल्लवस्तरुष्वेव, दरीष्वेव तमोभरः ।
सरस्यामेव जडता, दुर्वर्णं यत्र धातुषु ।।१६।। अहिष्वेव द्विजिह्वत्वं, जडेषु कुमुदाकरः ।
काठिन्यं च द्दषत्स्वेव, यत्रोग्रत्वं तपस्यलम् ।।१७।। चापल्यं च लतास्वेव, पक्षिष्वेव सपक्षिता।
प्रदोषो रजनीवक्त्रे, यत्रैनस्येव भी: सदा।।१८।। मुक्ताहारा: शुभाचारा, धृतभारा मनोहरा: ।
नमन्ति नेमिनं नित्यं, मुनयो यत्र चामराः ।।१९।। अमानध्यानसंम्लानमानोद्यज्ज्ञानशालिनः।
ध्यायन्ति यत्र मुनयो, महदहन्महः क्वचित् ।।२०।। पवित्रपवनाहारा, व्रजन्तो विषमाध्वनि।
किश्चिदृष्टपदोपास्या, यत्रान्यत्र च योगिनः ॥२१॥ अप्सरोगणगन्धर्वसिद्धविद्याधरोरगैः।
सेव्यतेऽत्र जिनो नेमिः, सर्वदा विशदाशयैः ।।२२।। मार्जारमूषकौ सिंहवारणावहिबर्हिणौ।
(
रनार: अंथोनी गोमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org