________________
શ્રી રૈવતકગિરિ કલ્પ
(રેવયિિરકમ્પસંખેવો). सिरिनेमिजिणं सिरसा नमिउं रेवयगिरिसकप्पंमि ।
सिरिवइरसीसभणि जहा य पालित्तएणं च ॥ १ ॥ छत्तसिलाइसमीवे सिलासणे दिक्खं पडिवन्नो नेमी, सहसंबवणे केवलनाणं, लखारामे देसणा, अवलोअणे उद्धसिहरे निव्वाणं । रेवयमेहलाए कण्हो तत्थ कल्लाणतिगं काऊण सुवन्नरयणपडिमालंकिअं चेइअतिगं जीवंतसामिणो अंबादेविं च कारेइ। इंदो वि वज्जेण गिरिं कोरेऊण सुवन्नबलाणयं रूप्पमयं चेइअं रयणमया पडिमा पमाणवन्नोववेयाणाय सिहरे अंबारंगमंडवे अवलोअणसिहरं बलाणयमंडवे संबो एयाइं कारेइ । सिद्धविणायगो पडिहारो तप्पडिरूवं श्रीनेमिमुखात् निर्वाणस्थानं ज्ञात्वा निर्वाणादनन्तरं, कण्हेण ठाविअं। तहा सत्त जायवा दामोयराणुरूवा। कालमेह १. मेहनाद २. गिरिविदारण ३. कपाट ४. सिंहनाद ५. खोडिक ६. रेवया ७. तिव्वतवेणं कीडणेणं खित्तवाला उववन्ना । तत्थ य मेहनादो सम्मद्दिट्ठी नेमिपयभत्तिजुत्तो चिट्ठइ। गिरिविदारणेणं कंचणबलाणयंमि पंच उद्धारा विउव्विआ। तत्थेगं अंबापुरओ उत्तरदिसाए सत्तहिअसयकमेहिं गुहा। तत्थ य उववासतिगेणं बलिविहाणेणं सिलं उप्पाडिऊण मज्झे गिरिविदारणपडिमा । तत्थ य कमपण्णासं गए बलदेवेणं कारिअं सासयजिणपडिमारुवं नमिऊण, उत्तरदिसाए पण्णासकम वारीतिगं। पढमवारिआए कमसयतिगं गंतूण गोदोहिआसणेणं पविसिऊण, उपवासपंचगं भमररुवं दारुणं सत्तेणं उप्पाडिऊणं, कम्मसत्ताओ अहोमुहं पविसिऊण, बलाणयमंडवे इंदादेसेण धणयजक्खकारियं अंबादेविं पूइऊण, सुवण्णजालीए ठायव्वं । तत्थ ट्ठिएणं सिरिमूलनाहो नेमिजिणिंदो वंदिअव्वो। बीअवारीए एगं पायं पूइत्ता सयंवरखावीए अहो कमचालीसं गमित्ता, तत्थ णं मज्झवारीए कमसत्तसएहिं कूवो। तत्थ वरहंसट्ठिअत्तेण इहावि मूलनायगो वन्देअव्वो। तइअवारीए मूलदुवारपवेसो अबाएसेण न अन्नहा । एवं कंचणबलाणयमग्गो। तत्थ य अंबापुरओ हत्थवीसाए विवरं । तत्थ य अंबाएसेण उववासतिगेण सिलुग्घाडणेण हत्थवीसाए संपुडसत्तगं समुग्गयपंचगं अहो रसकूविआ अमावसाए अमावसाए उग्घडइ । तत्थ य उववासतिगं काऊण अंबाएसेण पूयणेण बलिविहाणेणं गिण्हियव्वं । तहा य जुण्णकूडे उववासतिगं काऊण सरलमग्गेण बलिपूअणेणं सिद्धवियाणगो उवलब्भइ । तत्थ य चिंतियासिद्धी दिनमेगं ठाएयव्वं । जह तहा पच्चक्खो हवइ तहा रायमईगुहाए कमसएणं गोदोहिआए रसकूविआ कसिणचित्तयवल्ली
रनारः ग्रंथोनी गोटमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org