SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १०० "सुधन्या भवतां निः" श्रीन्यायविजयाख्या ये विजयश्रेणिख्यातयः । वर्धापनदिने दिष्टया धर्धन्ते ते शुभायुषा ॥१॥ दत्त: “पवित्रसंदेशः” दीपावलि सुपर्वणि । लोकोपकारकर्यस्ते धन्या वै सुतरां भुवि ॥२॥ महावीरचरित्रं वो विश्ववात्सल्य प्रेरकम् । प्रेरकं विश्वर्शातेश्च भूतं लोकोपकारकम् ॥३॥ "आर्तनादा मनुष्याणां स्वातिनाशाय सर्वथा । भवतामार्तनादस्तु लोकार्तिलयकारकः ॥४॥ मुनिवर्या महाभागा भवत्कल्याण भावना । सन्मार्गदर्शिका सास्ति सुखदाभयदा सदा ॥५॥ कल्याणमार्गमीमांसा त्वद्दीनाक्रंदनं तथा । भक्तगीतं तथान्यानि भवन्ति भवदीपकाः ॥ ६ ॥ कार्तिके हि शुभे मासे तृतियायां तिथौ तथा । अभिनंदनमर्हन्नि भवन्त: सौम्यवासरे ॥ ७ ॥ श्रीन्यायविजयाख्या भा भवाब्धिभय भंजकाः । । भवे विभभवयुक्तानां सुघन्या भवतां जनिः ॥ ८ ॥ -: इति मंगलाष्टकम् : विनम्र:-या. वि. देवासकर । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005395
Book TitleNyayavijayji Jivanprabha
Original Sutra AuthorN/A
AuthorFulchand Doshi
PublisherMandal Tapagaccha Jain Sangh
Publication Year1976
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy