________________
अशोकक्षः सुरपुष्पवृष्टिः स्तुति अव्य. दिव्यध्वनिश्चामरमासनं च,
भामंडलं दुंदुभिरातपत्रम् सत्मातिहार्याणि जिनेश्वराणाम्.
Mis४ थी.
- ચોવીશ તીર્થંકરનાં ચૈત્યવંદને, સ્તવને તથા થે.
तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ, तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन भवोदधिशोषणाय ।। अद्याभवत् सफलता नयनद्वयस्य, देव त्वदीयचरणांबुजवीक्षणेन अद्य त्रिलोकतिलकः प्रतिभासते मे,
संसारवारिधिरयं चुलुकः प्रमाणम् ।। अद्य मे सफलं जन्म, अद्य मे सफला क्रिया । शुभो दिनोदयोऽस्माकं, जिनेंद्र तव दर्शनात् ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org