SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ સન્મતિપ્રકરણ डीएड- १ - गाथा-४ ૧૧ टच्” ( पाणिनी व्या.) तीर्थकराणां वचनम् = आचारादि, अर्थतस्तस्य तदुपदिष्टत्वात्, तस्य सङ्ग्रहविशेषौ द्रव्यपर्यायौ सामान्यविशेषशब्दवाच्यावभिधेयौ, तयोः प्रस्तारः तस्य सङ्ग्रहव्यवहारप्रस्तारस्य मूलव्याकरणी आद्यवक्ता ज्ञाता वा द्रव्यास्तिकः - द्रुतिर्भवनं द्रव्यम्, सत्तेति यावत्, तत्र “अस्ति" इति मतिरस्य द्रव्यास्तिकः, "सह सुपा (पाणिीनी २-१-४ ) इत्यत्र सुपा सह इति योगविभागात् मयूरव्यंसकादित्वाद् वा द्रव्य - आस्तिकशब्दयोः समासः, द्रव्यमेव वार्थोऽस्येति द्रव्यार्थिकः, द्रव्ये वा स्थितः द्रव्यस्थितः । परि = समन्तात् अवनं अवः = पर्यवो विशेष:, तज्ज्ञाता वक्ता वा, नयनं नयः नीतिः पर्यवनयः, अत्र छन्दोभङ्गभयात् “पर्यायास्तिकः” इति वक्तव्ये पर्यवनयः इत्युक्तम् । तेनात्रापि “पर्याय एव अस्ति इति मतिरस्य इति द्रव्यास्तिकवद् व्युत्पत्तिर्द्रष्टव्या, स च विशेष प्रस्तारस्य ऋजुसूत्रशब्दादेः आद्यो वक्ता । ननु च "मूलव्याकरणी" इत्यस्य द्रव्यास्तिकपर्यायनयावभिधेयाविति द्वित्त्वाद् द्विवचनेन भाव्यम् । न, प्रत्येकं वाक्यसमाप्तेः, अत एव चकारद्वयं सूत्रे निर्दिष्टम् । शेषास्तु नैगमादयो विकल्पा भेदाः अनयोर्द्रव्यार्थिकपर्यायार्थिकयोः । "सिं" इति प्राकृतशैल्या " बहुवयणेण दुवयणं" इति द्विवचनस्थाने बहुवचनम् । આ બે નય જ મુખ્યનય છે. શેષનયો આ બન્ને નયના જ વિકલ્પો છે તથા પરમાત્માની સમસ્ત વાણી આ બન્ને નયોમાં સમવતાર પામે છે એટલે જ વસ્તુસ્થિતિ સમજવા માટે આ બન્ને નયોના સમન્વયાત્મકભાવે બનેલી, સાપેક્ષભાવે થયેલી અનેકાન્તવૃષ્ટિ જ ઉપકારી છે. એકાન્તવૃષ્ટિ ઉપકાર કરનારી તો નથી પણ વસ્તુનો અયથાર્થબોધ કરાવનાર હોવાથી અપકાર જ કરનારી છે. આટલી વાત આ ગાથામાં શાસ્ત્રકર્તાએ ગંભીરપણે જણાવી છે. ૩ દ્રવ્યાસ્તિકનયના ઉત્તરભેદો - दव्वट्ठियनयपयडी सुद्धा संगहपरूवणाविसओ । पडिरूवे पुण वयणत्थनिच्छओ तस्स ववहारो ॥ ४ ॥ = , ( द्रव्यास्तिकनयप्रकृतिः शुद्धा सग्रहप्ररूपणाविषयः । प्रतिरूपे पुनः वचनार्थनिश्चयः तस्य व्यवहारः || ४ || ) Jain Educationa International ગાથાર્થ - શુદ્ધ એવી દ્રવ્યાર્થિકનયની જે પ્રકૃતિ છે એ જ સંગ્રહનયની પ્રરૂપણાનો विषय छे अने वणी पडिरूवे = भुट्टी भुट्टी वस्तुवार के शब्दार्थभय निश्चय छे ते ४ द्रव्यार्थिनयनी प्रकृतिनो व्यवहार छे ॥ ४ ॥ For Personal and Private Use Only www.jainelibrary.org
SR No.005361
Book TitleSanmati Prakaran
Original Sutra AuthorN/A
AuthorDhirajlal D Mehta
PublisherJain Dharm Prasaran Trust Surat
Publication Year2008
Total Pages434
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy