________________
સમ્મતિતર્ક પ્રકરણ ભાગ-૨ / દ્વિતીય કાંડ | ગાથા-૧૧
गाथा :
छाया :
परिसुद्धं सायारं अवियत्तं दंसणं अणायारं ।
णय खीणावरणिज्जे जुज्जइ सुवियत्तमवियत्तं ।।२/११।।
परिशुद्धं साकारं अव्यक्तं दर्शनं अनाकारं ।
न च क्षीणावरणीये युज्यते सुव्यक्तमव्यक्तम् ।।२/११।।
अन्वयार्थ :
सायारं =साडार=साडार खेवं ज्ञान, परिसुद्धं परिशुद्ध होय छे व्यस्त होय छे, अणायारं =जने अनार खेj, दंसणं अवियत्तं धर्शन अव्यक्त होय छे पधार्थने परस्पर लेह उरीने पधार्थने व्यक्त जतावनार नथी होतुं, याने, खीणावरणिज्जे = श्रीएग आवशुगमां सुवियत्तमवियत्तं सुव्यक्त्त अर्थात् स्पष्ट व्यक्त अने अव्यक्त, ण जुज्जइ-घटे नहीं=ो प्रहारनो लेह घंटे नहीं ॥२/११ ॥
गाथार्थ :
43
સાકાર=સાકાર એવું જ્ઞાન, પરિશુદ્ધ હોય છેવ્યક્ત હોય છે, અને અનાકાર એવું દર્શન અવ્યક્ત હોય છે=પદાર્થને પરસ્પર ભેદ કરીને પદાર્થને વ્યક્ત બતાવનાર નથી હોતું અને ક્ષીણ આવરણમાં સુવ્યક્ત અર્થાત્ સ્પષ્ટ વ્યક્ત અને અવ્યક્ત ઘટે નહીં=એ પ્રકારનો ભેદ ઘટે નહીં. 112/9911
Jain Educationa International
टीडा :
ज्ञानस्य हि व्यक्तता रूपं, दर्शनस्य पुनरव्यक्तता, न च क्षीणावरणे अर्हति व्यक्तताव्यक्तते युज्येते, ततः सामान्यविशेषज्ञेयसंस्पर्शी उभयैकस्वभाव एवायं केवलिप्रत्ययः, न च ग्राह्यद्वित्वाद् ग्राहकद्वित्वमिति तत्र संभावना युक्ता, केवलज्ञानस्य ग्राह्यानन्त्येनानन्ततापत्तेः, अन्योन्यानुविद्धग्राह्यांशद्वयभेदाद् ग्राहकस्य तथात्वकल्पने एकत्वानतिक्रमात्र दोष इति ।
सूरेरयमभिप्रायः- न चैकस्वभावस्य प्रत्ययस्य शीतोष्णस्पर्शवत् परस्परविभिन्नस्वभावद्वयविरोधो, दर्शनस्पर्शनशक्तिद्वयात्मकैकदेवदत्तवत् स्वभावद्वयात्मकैकप्रत्ययस्य केवलिन्यविरोधात् अनेकान्तवादस्य प्रमाणोपपन्नत्वात् ।।२/११ । ।
अर्थ :
ज्ञानस्य .......
प्रमाणोपपन्नत्वात् ।। ज्ञाननुं स्व३प व्यस्तता छे वजी दर्शननुं स्व३प अव्यस्तता छे, અને ક્ષીણ આવરણવાળા એવા અરિહંતમાં વ્યક્તતા અને અવ્યક્તતા ઘટે નહીં. તેથી સામાન્ય
For Personal and Private Use Only
www.jainelibrary.org.