SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सम्मतितई २ भाग-१ / प्रथम sis | गाथा-४ 'पडिरूवं'नो जी रीत अर्थ ४२ छ - पडिरूवं='रूपं रूपं प्रति प्रतिरूपं' छ भने तने स्पष्ट ४२di swi रेल छ । यस्तु परतुने माश्रयाने वयणत्थनिच्छओ क्यनार्थना श्यय ते तस्स-तनी-द्रव्यास्तियनो, ववहारो व्यवहार छे=cोप्रसिद्ध व्यवहार प्रवर्तन५२ वो नय छे. ॥१/४।। गाथार्थ : શુદ્ધ એવી દ્રવ્યાર્થિકનયની પ્રકૃતિ સંગ્રહની પ્રરૂપણાનો વિષય છે વળી પ્રતિરૂપ વચનાર્થનો નિશ્ચય પ્રતિબિંબરૂપ વચનાર્થનો નિશ્ચય શુદ્ધ સત્તાને જોનાર દ્રવ્યાસિકનયમાં ઘટાદિ આકારરૂપ પ્રતિબિંબ સ્વરૂપ વચનાર્થનો નિશ્ચય તેનો વ્યવહાર છે દ્રવ્યાસિકનયનો લોકપ્રસિદ્ધ વ્યવહાર प्रवर्तनपर मेवो नय छ. ||१/४|| 'पडिरूवं'नी जी रीते. अर्थ ४२ छ - पडिरूवं='रूपं रूपं प्रति प्रतिरूपं' छ भने तने स्पष्ट रdi Easthi sहेत परतु वस्तुने આશ્રયીને જે વચનાર્થનો નિશ્ચય તે તેનો દ્રવ્યાસિકનયનો, વ્યવહાર છેઃલોકપ્રસિદ્ધ વ્યવહાર प्रवर्तनपर मेवो नय छे. ॥१/४॥ टी :__ अवयवार्थस्तु-द्रव्यास्तिकनयस्य व्यावर्णितस्वरूपस्य प्रकृतिः स्वभावः, शुद्धा इत्यसंकीर्णा विशेषाउसंस्पर्शवती संग्रहस्य-अभेदग्राहिनयस्य, प्ररूपणा-प्ररूप्यतेऽनयेति कृत्वा उपवर्णना-पदसंहतिः तस्या विषयोऽभिधेयः ।। ... तामेवाशुद्धां 'पडिरूवं पुण' इत्यादिगाथापश्चार्द्धन दर्शयत्याचार्यः, प्रतिरूपं प्रतिबिम्बं प्रतिनिधिरिति यावत् । विशेषेण घटादिना द्रव्येण संकीर्णा सत्ता, पुनरिति प्रकृतिं स्मारयति तेनायमर्थः, विशेषेण संकीर्णा सत्ता प्रकृतिः स्वभावः वचनार्थनिश्चयः इति हेयोपादेयोपेक्षणीयवस्तुविषयनिवृत्तिप्रवृत्त्युपेक्षालक्षणव्यवहारसम्पादनार्थमुच्यत इति वचनम्, तस्य 'घटः' इति विभक्तरूपतया 'अस्ति' इत्यविभक्तात्मतया प्रतीयमानो व्यवहारक्षमः अर्थस्तस्य निश्चयः निर्गतः पृथग्भूतः चयः परिच्छेदः; तस्य इति द्रव्यास्तिकस्य व्यवहारः इति लोकप्रसिद्धव्यवहारप्रवर्त्तनपरः नयः । सोऽभिमन्यते यदि हि हेयोपादेयोपेक्षणीयस्वरूपाः परस्परतो विभिन्नस्वभावाः सद्रूपतया शब्दप्रभवे संवेदने भावाः प्रतिभान्ति ततो निवृत्तिप्रवृत्त्युपेक्षालक्षणो व्यवहारस्तद्विषयप्रवृत्तिमासादयति नान्यथा, न चैकान्ततः सन्मात्राऽविशिष्टेषु भावेषु संग्रहाभिमतेषु पृथक् स्वरूपतया परिच्छेदोऽबाधितरूपो व्यवहारनिबन्धनं सम्भवतीति । तथाहि-यद्यद्याकारनिरपेक्षतया स्वग्राहिणि ज्ञाने प्रतिभासमाधत्ते तत् तथैव 'सत्' इति व्यवहर्त्तव्यम् यथा प्रतिनियतसत्तादिरूपम्, घटाद्याकारनिरपेक्षं च पटादिकं Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005359
Book TitleSammati Tark Prakaran Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages234
LanguageGujarati
ClassificationBook_Gujarati
File Size11 Mb
Copyright © Jain Education International. All rights reserved. | Privacy Policy