SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ૧૪ સમ્મતિતર્ક પ્રકરણ ભાગ-૧ | પ્રથમ કાંડ | ગાથા-૩ गाथा: तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी । दवढिओ य पज्जवणयो य सेसा वियप्पा सिं ।।१/३।। छाया: तीर्थंकरवचनसंग्रहविशेषप्रस्तारमूलव्याकरणी । द्रव्यार्थिकश्च पर्यायनयश्च शेषा विकल्पा एतयोः ॥१/३।। मन्वयार्थ : तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी-तीर्थ२ क्यन संग्रहनी सन विशेषनो प्रस्तार=संनय અને વ્યવહારનય આત્મક સામાન્યનો પ્રસ્તાર અને ઋજુસૂત્રનય, શબ્દનય આદિ ચાર તયો આત્મક विशेषनो प्रस्तार, तना मूल व्या२शी भूल व्याsता-साधता अथवा साध शाता, दव्वदिओ य पज्जवणयो य-द्रव्यार्थिनिय सने पर्यायाथिय छे. सिं-सोना-द्रव्यार्थि भने पर्यायार्थिनयना, सेसा वियप्पा-शेष विseो छ. ॥१/3।। गाथार्थ : તીર્થંકરનું વચન સંગ્રહનો અને વિશેષનો પ્રસાર-સંગ્રહનય અને વ્યવહારનય આત્મક સામાન્યનો પ્રસ્તાર, અને હજુસૂઝનય, શબ્દનય આદિ ચાર નયો આત્મક વિશેષનો પ્રસ્તાર તેની મૂલ વ્યાકરણી=મૂલ વ્યાકર્તા=આધ વક્તા અથવા આધ જ્ઞાતા દ્રવ્યાર્થિક અને પર્યાયાર્થિનય छ. तमोना=द्रव्यार्थिऽ मने पर्यायार्थिऽनयना शेष विseयो छ. ।।१/3।। टी : अस्याश्च समुदायार्थः पातनिकयैव प्रतिपादितः, अवयवार्थस्तु-तरन्ति संसारार्णवं येन तत् तीर्थम् द्वादशांगम् तदाधारो वा संघः, तत् कुर्वन्ति उत्पद्यमानमुत्पादयन्ति तत्स्वाभाव्यात् तीर्थकरनामकर्मोदयाद् वेति ‘हेत्वाद्यर्थे टच्' [] । तीर्थकराणां वचनम् आचारादि, अर्थतस्तस्य तदुपदिष्टत्वात्, तस्य संग्रहविशेषौ द्रव्यपर्यायौ सामान्यविशेषशब्दवाच्यावभिधेयौ, तयोः प्रस्तारः= प्रस्तीर्यते येन नयराशिना संग्रहादिकेन स प्रस्तारः, तस्य-संग्रहव्यवहारप्रस्तारस्य मूलव्याकरणी आद्यवक्ता ज्ञाता वा द्रव्यास्तिकः द्रुतिर्भवनं द्रव्यम् सत्तेति यावत्, तत्र 'अस्ति' इति मतिरस्य द्रव्यास्तिकः 'सह सुपा' [पाणिनि० २-१-४] इत्यत्र 'सुपा सह' इति योगविभागात् मयूरव्यंसकादित्वाद् वा द्रव्य-आस्तिकशब्दयोः समासः, द्रव्यमेव वाऽर्थोऽस्येति द्रव्यार्थिकः द्रव्ये वा स्थितो द्रव्यस्थितः परि-समन्तात् अवनम् अवः पर्यवो विशेषः तज्ज्ञाता वक्ता वा, नयनं नयः नीतिः Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005359
Book TitleSammati Tark Prakaran Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages234
LanguageGujarati
ClassificationBook_Gujarati
File Size11 Mb
Copyright © Jain Education International. All rights reserved. | Privacy Policy