________________
૧૪
સમ્મતિતર્ક પ્રકરણ ભાગ-૧ | પ્રથમ કાંડ | ગાથા-૩
गाथा:
तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी । दवढिओ य पज्जवणयो य सेसा वियप्पा सिं ।।१/३।।
छाया:
तीर्थंकरवचनसंग्रहविशेषप्रस्तारमूलव्याकरणी ।
द्रव्यार्थिकश्च पर्यायनयश्च शेषा विकल्पा एतयोः ॥१/३।। मन्वयार्थ :
तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी-तीर्थ२ क्यन संग्रहनी सन विशेषनो प्रस्तार=संनय અને વ્યવહારનય આત્મક સામાન્યનો પ્રસ્તાર અને ઋજુસૂત્રનય, શબ્દનય આદિ ચાર તયો આત્મક विशेषनो प्रस्तार, तना मूल व्या२शी भूल व्याsता-साधता अथवा साध शाता, दव्वदिओ य पज्जवणयो य-द्रव्यार्थिनिय सने पर्यायाथिय छे. सिं-सोना-द्रव्यार्थि भने पर्यायार्थिनयना, सेसा वियप्पा-शेष विseो छ. ॥१/3।। गाथार्थ :
તીર્થંકરનું વચન સંગ્રહનો અને વિશેષનો પ્રસાર-સંગ્રહનય અને વ્યવહારનય આત્મક સામાન્યનો પ્રસ્તાર, અને હજુસૂઝનય, શબ્દનય આદિ ચાર નયો આત્મક વિશેષનો પ્રસ્તાર તેની મૂલ વ્યાકરણી=મૂલ વ્યાકર્તા=આધ વક્તા અથવા આધ જ્ઞાતા દ્રવ્યાર્થિક અને પર્યાયાર્થિનય छ. तमोना=द्रव्यार्थिऽ मने पर्यायार्थिऽनयना शेष विseयो छ. ।।१/3।। टी :
अस्याश्च समुदायार्थः पातनिकयैव प्रतिपादितः, अवयवार्थस्तु-तरन्ति संसारार्णवं येन तत् तीर्थम् द्वादशांगम् तदाधारो वा संघः, तत् कुर्वन्ति उत्पद्यमानमुत्पादयन्ति तत्स्वाभाव्यात् तीर्थकरनामकर्मोदयाद् वेति ‘हेत्वाद्यर्थे टच्' [] । तीर्थकराणां वचनम् आचारादि, अर्थतस्तस्य तदुपदिष्टत्वात्, तस्य संग्रहविशेषौ द्रव्यपर्यायौ सामान्यविशेषशब्दवाच्यावभिधेयौ, तयोः प्रस्तारः= प्रस्तीर्यते येन नयराशिना संग्रहादिकेन स प्रस्तारः, तस्य-संग्रहव्यवहारप्रस्तारस्य मूलव्याकरणी आद्यवक्ता ज्ञाता वा द्रव्यास्तिकः द्रुतिर्भवनं द्रव्यम् सत्तेति यावत्, तत्र 'अस्ति' इति मतिरस्य द्रव्यास्तिकः 'सह सुपा' [पाणिनि० २-१-४] इत्यत्र 'सुपा सह' इति योगविभागात् मयूरव्यंसकादित्वाद् वा द्रव्य-आस्तिकशब्दयोः समासः, द्रव्यमेव वाऽर्थोऽस्येति द्रव्यार्थिकः द्रव्ये वा स्थितो द्रव्यस्थितः परि-समन्तात् अवनम् अवः पर्यवो विशेषः तज्ज्ञाता वक्ता वा, नयनं नयः नीतिः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org