SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ સમ્મતિતર્ક પ્રકરણ ભાગ-૧ | પ્રથમ કાંડ | ગાથા-૪૦ ૧૫૧ मन्वयार्थ : सब्भावाऽसब्भावे समावमा भने समावमi, जस्स देसो-तो श (नियत छ)-ठेतो देश समावमा सने अपर देश असमावमा (नियत छ), यसने, उभयहा देसोहेनो सत्य देश Gमयथा (नियत छ), तं-d, दवियं-द्रव्य, वियप्पवसा=4seपना पशथी द्रव्यता मागने आश्रयीन थता । विल्पना पशथी, अस्थि णत्थि अवत्तव्वयं च-मस्ति, नास्ति सने सवतव्य थाय छे. ॥१/४०॥ गाथार्थ : સભાવમાં અને અભાવમાં જેનો દેશ નિયત છે જેનો એક દેશ સભાવમાં અને અપર દેશ અસભાવમાં નિયત છે, અને જેનો અન્ય દેશ ઉભયથા નિયત છે તે દ્રવ્ય વિકલ્પના વશથી એક દ્રવ્યના ત્રણ ભાગને આશ્રયીને થતા ત્રણ વિકલાના વશથી, અતિ, નાસિ અને मवतव्य थाय छे. ॥१/४०|| टी : यस्य देशिनो देशोऽवयवः देशो धर्मो वा सद्भाव नियतो निश्चितः अपरस्तु असद्भावे असत्त्वे, तृतीयस्तु उभयथा इत्येवं देशानां सदसदवक्तव्यव्यपदेशात् तद् अपि द्रव्यमस्ति च नास्ति चावक्तव्यं च भवति, विकल्पवशात् तथाभूतविशेषणाध्यासितस्य द्रव्यस्यानेन प्रतिपादनादपरभङ्गव्युदासः । एते च परस्पररूपापेक्षया सप्तभङ्ग्यात्मकाः प्रत्येकं स्वार्थं प्रतिपादयन्ति नान्यथेति प्रत्येकं तत्समुदायो वा सप्तभङ्गात्मकः प्रतिपाद्यमपि तथाभूतं दर्शयतीति व्यवस्थितम् ।। ___ अत्र चाद्यभङ्गकस्त्रिधा, द्वितीयोऽपि त्रिथैव, तृतीयो दशधा, चतुर्थोऽपि दशधैव, पञ्चमादयस्तु त्रिंशदधिकशतपरिमाणाः प्रत्येकं श्रीमन्मल्लवादिप्रभृतिभिर्दर्शिताः पुनश्च षड्विंशत्यधिकचतुर्दशशतपरिमाणास्त एव च व्यादिसंयोगकल्पनया कोटीशो भवन्तीत्यभिहितं तैरेव, अत्र तु ग्रन्थविस्तरभयात् तथा न प्रदर्शितास्तत एवावधार्याः ।। __ अथानन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तधा कल्पने अष्टमवचनविकल्पपरिकल्पनमपि किं न क्रियत इति न वक्तव्यम् तत्परिकल्पननिमित्ताभावात् । तथाहि-न तावत् सावयवात्मकमपरं निमित्तं तत्परिकल्पयितुं युक्तम् चतुर्थादिवचनविकल्पेषु तस्यान्तर्भावप्रसक्तेः, नापि निरवयवात्मकमन्योन्यनिमित्तकं तत्परिकल्पनामर्हति प्रथमादिष्वन्तर्भावप्रसक्तेः, न च गत्यन्तरमस्तीति नाष्टमभङ्गपरिकल्पना युक्ता । किञ्च, असौ क्रमेण वा तद्धर्मद्वयं प्रतिपादयेत् योगपद्येन वा? प्रथमपक्षे गुणप्रधानभावेन तत्प्रतिपादने प्रथमद्वितीययोरन्तर्भावः, प्रधानभावेन तत्प्रतिपादने चतुर्थे, योगपद्येन तत्प्रतिपादने तृतीये, भङ्गकसंयोगकल्पनया भङ्गान्तरकल्पनायां प्रथमद्वितीयभङ्गकसंयोगे For Personal and Private Use Only Jain Educationa International www.jainelibrary.org
SR No.005359
Book TitleSammati Tark Prakaran Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages234
LanguageGujarati
ClassificationBook_Gujarati
File Size11 Mb
Copyright © Jain Education International. All rights reserved. | Privacy Policy