SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ८० सम्मतितई प्ररण भाग - १ / प्रथम sis | गाथा - २२-२३-२४-२५ छे, त्यारे) रत्नावली से प्रमाणे ऽहेवाय छे (मने) पाडिSS संज्ञाने = प्रत्ये5 संबंधी संज्ञाने वैडूर्याहि प्रत्येऽना नामोने, त्याग 5रे छे. 11१ / २४ ॥ गाथा : छाया : तह सव्वे णयवाया जहाणुरूवविणिउत्तवत्तव्वा । सम्मद्दंसणसद्दं लहन्ति ण विसेससण्णाओ ।।१/२५ ।। तथा सर्वे नयवादाः यथानुरूपविनिर्युक्तवक्तव्याः । सम्यग्दर्शनशब्दं लभन्ते न विशेषसञ्ज्ञातः । ।।१/२५।। अन्वयार्थ : तह=ते प्रभाएंगे= े प्रमाणे मगिसो रत्नावली संज्ञाने प्राप्त उरे छे ते प्रभाएंगे, जहाणुरूवविणिउत्तवत्तव्वा = यथाअनु३प विनिर्युक्त वक्तव्यवाजा = यथा यथा सादृश्यस्वभावश्ये विशेषज्ञये नियोन्न ईरायेला वयनवाणा, सव्वे णयवाया= सर्व नयवाही सम्मद्दंसणसद्दं सम्यग्दर्शन शब्दने 'प्रभाएग' से प्रभारना नामने, लहन्ति = प्राप्त उरे छे, ण विसेससण्णाओ = विशेष संज्ञाने पामता नथी = ते ते नयनी संज्ञाने पामता नथी ।१ / २५|| गाथार्थ : તે પ્રમાણે=જે પ્રમાણે મણિઓ રત્નાવલી સંજ્ઞાને પ્રાપ્ત કરે છે તે પ્રમાણે, યથાઅનુરૂપ વિનિર્યુક્ત વક્તવ્યવાળા યથા યથા સાદૃશ્યસ્વભાવરૂપે વિશેષરૂપે નિયોજન કરાયેલા વચનવાળા સર્વ નયવાદો સમ્યગ્દર્શન શબ્દને=‘પ્રમાણ' એ પ્રકારના નામને પ્રાપ્ત કરે છે, વિશેષ સંજ્ઞાને પામતા नथी = ते ते नयनी संज्ञाने पामता नथी. ॥१ / २५ ॥ टीडा : यथा अनेकप्रकारा विषविघातहेतुत्वादीनि लक्षणानि नीलत्वादयश्च गुणा येषां ते वैडूर्यादयो मणयः पृथग्भूता रत्नावलीव्यपदेशं न लभन्ते महार्घमूल्या अपि । ।१ / २२ ।। Jain Educationa International तथा प्रमाणावस्थायाम् इतरसव्यपेक्षस्वविषयपरिच्छेदकाले वा स्वविषयपरिच्छेदकत्वेन सुनिश्चिता अपि अन्योन्यपक्षनिरपेक्षाः 'प्रमाणम्' इत्याख्यां सर्वेऽपि नया न प्राप्नुवन्ति । निजे च इतरनिरपेक्षसामान्यादिवादे सुविनिश्चिता हेतुप्रदर्शनकुशला अन्योन्यपक्षनिरपेक्षत्वात् सम्यग्दर्शनशब्दं 'सुनयाः ' इत्येवंरूपं सर्वेऽपि संग्रहादयो नया न प्राप्नुवन्ति । ।१ / २३ || For Personal and Private Use Only www.jainelibrary.org.
SR No.005359
Book TitleSammati Tark Prakaran Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages234
LanguageGujarati
ClassificationBook_Gujarati
File Size11 Mb
Copyright © Jain Education International. All rights reserved. | Privacy Policy