________________
3
खुराणं दुखुराणं गंडीपदाणं सणक्खयाणं,तेसिंचणं अहाबीएणं अहावगासेणं इत्थिपुरिसस्स य कम्म जाव मेहुणवत्तिए णामं संजोगे समुप्पज्जइ, ते दुहओ सिणेहं संचिणति, तत्थणं जीवा इस्थित्ताए पुरिसत्ताए जाव विउद्वंति, ते जीवा माओउयं पिउसुकं एवं जहा मणुस्ताणं इत्यपि वेगया जणयंति पुरिसंपि नपुंसगंपि, ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारैति, आणुपुट्वेणं वुढा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहात पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं चउम्पय थलयर पंचदिय तिरिक्खजोणियाणं एगखुराणं जावसण क्खयाणं सरीरा गाणा वण्णा जाव मक्खायं ॥
હવે સ્થળચરને ઉદ્દેશીને કહે છે, આવું જિનેશ્વરે કહેલું છે, કે ચોપગાં જમીન ઉપર ચાલનારાં તિર્યંચ પચેંદ્રી મેનિયા જીના આ ભેદે છે, એક ખરી પગમાં હોય, તે ઘોડાં
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org