________________
૨૦૨ ખંભાતને પ્રાચીન જૈન ઇતિહાસ-પરિશિષ્ઠ.
मुख्ये श्रेयोर्थमस्यैव जिनेन्द्रचैत्ये येनेह जी(१५) र्णोद्धरणं कृतं तु ॥ २२ ॥ जयताद्विजयसिंहः कवि
दारणैककृतयत्नः ॥ निजकुलमण्डनभानुर्गुणी दीनोद्धरणकल्पतरुः ॥ २३ ॥ सद्वृत्तविमलकीर्ति
स्तस्यासीद्गुणवंशभूः पुण्यपट्टोदयक्ष्माभृत् पठप.... (१६) षदीधिती । २४ । अनूपमानाम सुवृत्ततोऽपि श्रियादिदेवी
त्युभये तु जाये । पुरोगवन्धोरभवश्च तस्य कान्ता वरा सहवीधर्मशीला ॥ २५ ॥ देवसिंहः सुतोऽध्यस्य मेरु
वन्महिमास्पदं । दीपवद् द्योतितं येन कुलं चार्थीयमा.... (१७) गुरुपट्टे बुधैवर्यो यश कीर्तिर्यशोनिधिः ।
तद्बोधादर्हतः पूजां यः करोति त्रिकालजां ॥ २७ ॥ हुंकारवंशजमहर्धमणीयमानः श्रीसाङ्गणः प्रगुण
पुण्यकृतावतारः तारेशसन्निभयशोजिनशा(१८) सना? निःशेषकल्मपविनाशनभव्यवर्णः ॥ २८ ॥
सिंहपुरवंशजन्मा जयताख्यो विजित एनसः पक्षः । शुभधर्ममार्गचारी जिनभूमौ ननु च कल्पतरुः ॥ २९ ॥ प्रल्हादनो महाभव्यो जिनपूजापरायणः । पात्रदाना
मृते नैव क्षालितं वसुधातलम् ।। ३० ।। (१९) अपरंच-अत्राऽगमन्मालवदेशतोऽमी स
पादलक्षादथ चित्रकूटात् ॥ आभानुजे नैव समं हि साधुर्यः शाम्भदेवो विदितोऽथ जैनः ॥ ३१ ॥ धान्धुर्बुधः साधुकलहुः प्रबुद्धो धन्यो धरित्र्यां धरणी
धरोऽपि । श्रीसंघभ........ (२०) मुनिमानसाधुल्लिस्तथा राहड इष्टदर्शी ॥ ३२ ॥
साधु गजपनिर्मान्यो भूपवेश्मसु सर्वदा । राजकार्य
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org