SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ૨૦૨ ખંભાતને પ્રાચીન જૈન ઇતિહાસ-પરિશિષ્ઠ. मुख्ये श्रेयोर्थमस्यैव जिनेन्द्रचैत्ये येनेह जी(१५) र्णोद्धरणं कृतं तु ॥ २२ ॥ जयताद्विजयसिंहः कवि दारणैककृतयत्नः ॥ निजकुलमण्डनभानुर्गुणी दीनोद्धरणकल्पतरुः ॥ २३ ॥ सद्वृत्तविमलकीर्ति स्तस्यासीद्गुणवंशभूः पुण्यपट्टोदयक्ष्माभृत् पठप.... (१६) षदीधिती । २४ । अनूपमानाम सुवृत्ततोऽपि श्रियादिदेवी त्युभये तु जाये । पुरोगवन्धोरभवश्च तस्य कान्ता वरा सहवीधर्मशीला ॥ २५ ॥ देवसिंहः सुतोऽध्यस्य मेरु वन्महिमास्पदं । दीपवद् द्योतितं येन कुलं चार्थीयमा.... (१७) गुरुपट्टे बुधैवर्यो यश कीर्तिर्यशोनिधिः । तद्बोधादर्हतः पूजां यः करोति त्रिकालजां ॥ २७ ॥ हुंकारवंशजमहर्धमणीयमानः श्रीसाङ्गणः प्रगुण पुण्यकृतावतारः तारेशसन्निभयशोजिनशा(१८) सना? निःशेषकल्मपविनाशनभव्यवर्णः ॥ २८ ॥ सिंहपुरवंशजन्मा जयताख्यो विजित एनसः पक्षः । शुभधर्ममार्गचारी जिनभूमौ ननु च कल्पतरुः ॥ २९ ॥ प्रल्हादनो महाभव्यो जिनपूजापरायणः । पात्रदाना मृते नैव क्षालितं वसुधातलम् ।। ३० ।। (१९) अपरंच-अत्राऽगमन्मालवदेशतोऽमी स पादलक्षादथ चित्रकूटात् ॥ आभानुजे नैव समं हि साधुर्यः शाम्भदेवो विदितोऽथ जैनः ॥ ३१ ॥ धान्धुर्बुधः साधुकलहुः प्रबुद्धो धन्यो धरित्र्यां धरणी धरोऽपि । श्रीसंघभ........ (२०) मुनिमानसाधुल्लिस्तथा राहड इष्टदर्शी ॥ ३२ ॥ साधु गजपनिर्मान्यो भूपवेश्मसु सर्वदा । राजकार्य Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005349
Book TitleKhambat no Prachin Jain Itihas
Original Sutra AuthorN/A
AuthorNarmadashankar T Bhatt
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1940
Total Pages268
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy