SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ખંભાતને પ્રાચીન જૈન ઇતિહાસ-પરિશિષ્ઠ. ર૦૧ .... ....कीर्तिरामः । खलाख्यया यो विदितो महद्धिद्धि गतो धर्मधनी विनीतः ॥ १२ ॥ रूपलक्षणसौभाग्य धर्मदाननिदर्शनं । जाता या प्रौढनारीषु सातोऽस्य षादडा.... ... ॥ १३ ॥ सं...... .... (१०) .... ...देशात्साध्वी ह्यकार्पोजिनपार्श्वचैत्यं । __यन्मण्डलं नागपतेः फणाग्ररत्नं नु किं पुण्यम मूर्तिमस्याः ॥ १४ ॥ अविकलगुणलक्ष्मीविकल: सूनुराजः समभवदिहपुण्यः शीलसत्यास (११) .... ....लमुदयस्थं ह्येतयोर्येन चक्रे रविरिव भुवनं यो मानितः सर्वलोकैः ॥ १५ ॥ सक्तिचैतस्य पुरः सुमण्डपं योऽकारयत्पूज्यमुधर्ममण्डनं । स्वसा च तस्याजनि रत्नसंज्ञिका सुरत्नमूर्या धनसिंहगेहिनी (१२) ॥ १६ ॥ भीमडजाल्हणका कलकयजलखीमडगुणि माद्याः । तयोर्बभूवुस्तनया निजवंशोद्धरणधौरेयाः ॥ १७ ॥ पितृव्यकसुतैः साई यशोवीरो यशोधनः । पालयन्नस्ति पुण्यात्मा शैव धर्म जिनस्य च (१३) ॥ १८ ॥ आस्वड पुत्रौ........सुमदनपालाभिधौ धन्यौ वृत्तानन्दितलोको पीत्या रामलक्ष्मणसदक्षौ ( शौ) ॥ १९ ॥ जाया जाल्हणदेवीति स्वजनकैरवकौमुदी। तस्य पुत्रौ तया प्रसुतौ शब्दार्थाविति भारतीदेव्या ॥२०॥ षे (ख) तलः क्षितिपतिगुणिगण्यो योऽच्छलत्कलियुगं सुविवेकात् सिंहशाववदभीविजयादिसिंहविश्रुत इलेन्दुरयं किं ॥ २१ ॥ दिवंगते भ्रातरि तस्य मूनोलालाभित्रे धर्माधुरीण Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005349
Book TitleKhambat no Prachin Jain Itihas
Original Sutra AuthorN/A
AuthorNarmadashankar T Bhatt
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1940
Total Pages268
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy