SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ શ્રી ઉત્તરાધ્યયન સૂત્ર वासुदेवो अ णं भणई, लुत्तकेसं इच्छिण्णोरहं तुरियं, पावसू तं नाणेणं दंसणेणं च चरितेनं खन्तीए मुत्तीए, वड्ढमाणो ८० एवं ते राम केसवा, दसारा य अरिनेमिं वंदित्ता, अइगया Jain Educationa International तवेण य । भवाहिं अ ||२६|| जिणस्स उ । समुच्छिया ॥ २८ ॥ सोऊण रायवरकन्ना, पव्वज्जं सा णीहासा उ णिराणंदा, सोगेण उ राईमई विचितेइ, घिरत्थु मम जीविअं । जाहं तेण परिच्चत्ता, सेअं पव्वइउं मम ॥ २९ ॥ ॥ नवभिर्कुलकम् ॥ " સાથે બીજો ભાગ जिइन्दिअं । दमीसरा || २५ || मनःपरिणामश्च कृतः देवाश्च यथोचितं समवतीर्णाः । सर्द्धर्या सपर्षदः, निष्क्रमणं तस्य कर्त्तुम् ॥२१॥ देवमनुष्यपरिवृतः, शिबिकारनं ततस्समारूढः । निष्क्रम्य द्वारकवाले, स्वतके स्थितः भगवान् ॥२२॥ उद्यानं सम्प्राप्तोऽवतीर्णः, उत्तमायारिशबिकायाः । सहस्त्रेण परिवृतोऽथ, निष्क्रामति तु चित्रायाम् ||२३|| अथ स सुगंधगंधिकान् त्वरितं मृदुककुचितान् । स्वयमेव लुवति केशान् पञ्चमुष्टिभिस्समाहितः ॥ २४ ॥ वासुदेवश्व एनं भणति, लुमकेशं ईप्सितमनोरथं त्वरितं प्राप्नुहि त्वं ज्ञानेन दर्शनेन च, भ्रान्त्या मुक्त्या, जितेन्द्रियम् । दमीश्वर ! ||२५|| तपसा च । भव , बहुजणा । बारगाउरिं । २७ ॥ चारित्रेण वर्धमानो For Personal and Private Use Only च ||२६|| www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy