________________
શ્રી ઉત્તરાધ્યયન સૂત્ર
वासुदेवो अ णं भणई, लुत्तकेसं इच्छिण्णोरहं तुरियं, पावसू तं
नाणेणं दंसणेणं च चरितेनं खन्तीए मुत्तीए, वड्ढमाणो
८०
एवं ते राम केसवा, दसारा य अरिनेमिं वंदित्ता, अइगया
Jain Educationa International
तवेण य । भवाहिं अ ||२६||
जिणस्स उ ।
समुच्छिया ॥ २८ ॥
सोऊण रायवरकन्ना, पव्वज्जं सा णीहासा उ णिराणंदा, सोगेण उ राईमई विचितेइ, घिरत्थु मम जीविअं । जाहं तेण परिच्चत्ता, सेअं पव्वइउं मम ॥ २९ ॥
॥ नवभिर्कुलकम् ॥
"
સાથે બીજો ભાગ
जिइन्दिअं । दमीसरा || २५ ||
मनःपरिणामश्च कृतः देवाश्च यथोचितं समवतीर्णाः । सर्द्धर्या सपर्षदः, निष्क्रमणं तस्य कर्त्तुम् ॥२१॥ देवमनुष्यपरिवृतः, शिबिकारनं ततस्समारूढः । निष्क्रम्य द्वारकवाले, स्वतके स्थितः भगवान् ॥२२॥ उद्यानं सम्प्राप्तोऽवतीर्णः, उत्तमायारिशबिकायाः । सहस्त्रेण परिवृतोऽथ, निष्क्रामति तु चित्रायाम् ||२३|| अथ स सुगंधगंधिकान् त्वरितं मृदुककुचितान् । स्वयमेव लुवति केशान् पञ्चमुष्टिभिस्समाहितः ॥ २४ ॥ वासुदेवश्व एनं भणति, लुमकेशं ईप्सितमनोरथं त्वरितं प्राप्नुहि त्वं ज्ञानेन दर्शनेन च, भ्रान्त्या मुक्त्या,
जितेन्द्रियम् । दमीश्वर ! ||२५||
तपसा च ।
भव
,
बहुजणा । बारगाउरिं । २७ ॥
चारित्रेण वर्धमानो
For Personal and Private Use Only
च ||२६||
www.jainelibrary.org