SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ શ્રી રથનેમિયાધ્યયન-રર सोरियपुर मि नयरे, आसि राया महड्ढिए । वसुदेवत्ति नामेणं, रायळवखणसंजुए ॥१॥ तस्स भज्जा दुवे आसि. रोहिणी देवई तहा । तासि दोण्हपि दो पुत्ता, इट्ठा रामकेसवा ॥२॥ सोरियपुरमि नयरे, आसि राया महडिढए । समुहविजये नामं, रायलक्खणसंजुए ॥३॥ तस्स भज्जा सिवा नाम, तीसे पुत्तो महायसो । भयवं अरिट्टनेमित्ति, लोगनाहे दमीसरे ॥४॥ ॥ चतुर्भिःकलापकम् ।। शौर्यपुरे नगरे आसीत् , राजा महर्द्धिकः । वसुदेव इति नाम्ना, राजलक्षणसंयुक्तः ॥ १ ॥ तस्य भायें वे अभूतां, रोहिणी देवकी तथा । तयोर्द्वयोरपि द्वौ पुत्रौ, इष्टौ रामकेशवौ ।। २ ।। शौर्यपुरे नगरे आसीत् , राजा महर्द्धिकः । समुद्रविजयो नाम, राजलक्षणसंयुक्तः ।। ३ ॥ तस्य भार्या शिवा नाम्नी, तस्याः पुत्रो महायशाः । भगवानरिष्टनेमिरिति, लोकनाथो दमीश्वरः ।। ४ ।। ॥ चतुर्भिकलापकम् ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy