________________
શ્રી રથનેમિયાધ્યયન-રર
सोरियपुर मि नयरे, आसि राया महड्ढिए । वसुदेवत्ति नामेणं, रायळवखणसंजुए ॥१॥ तस्स भज्जा दुवे आसि. रोहिणी देवई तहा । तासि दोण्हपि दो पुत्ता, इट्ठा रामकेसवा ॥२॥ सोरियपुरमि नयरे, आसि राया महडिढए । समुहविजये नामं, रायलक्खणसंजुए ॥३॥ तस्स भज्जा सिवा नाम, तीसे पुत्तो महायसो । भयवं अरिट्टनेमित्ति, लोगनाहे दमीसरे ॥४॥
॥ चतुर्भिःकलापकम् ।। शौर्यपुरे नगरे आसीत् , राजा महर्द्धिकः । वसुदेव इति नाम्ना, राजलक्षणसंयुक्तः ॥ १ ॥ तस्य भायें वे अभूतां, रोहिणी देवकी तथा । तयोर्द्वयोरपि द्वौ पुत्रौ, इष्टौ रामकेशवौ ।। २ ।। शौर्यपुरे नगरे आसीत् , राजा महर्द्धिकः । समुद्रविजयो नाम, राजलक्षणसंयुक्तः ।। ३ ॥ तस्य भार्या शिवा नाम्नी, तस्याः पुत्रो महायशाः । भगवानरिष्टनेमिरिति, लोकनाथो दमीश्वरः ।। ४ ।।
॥ चतुर्भिकलापकम् ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org