________________
પર
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ
અનેલે અને મૂળથી રાગ-દ્વેષ રૂપી બ ધનને છેદી શકતા નથી.
(36-1930)
आउत्तया जस्स य नत्थि कार्ड,
इरिय इ
भासाइ तहेसणाए ।
आयाण निक्खेव
न वीरजायं अणुजाइ मग्गं ॥ ४० ॥ आयुक्तता यस्य च नास्ति कापीर्यायां भाषायां तथैषणायाम् । आदान निक्षेपयोर्जुगुप्सायां न वीरयातमनुयाति मार्गम् ||४०|| अर्थ - ने आत्मानी धर्या-भाषा-शेषणा - ५४२ લેવા-મૂકવા રૂપ આદાનનિક્ષેપ અને પરિષ્ઠાપનામાં સાવધાનતા (उपयोग ) भरा पशु होती नथी, ते आत्मा, वीर पु३षो ४ જ્યાં ગમન કરી શકે છે, એવાસમ્યગ્દર્શન આદુ માક્ષમાગ ના अनुयायी मनी शतो नथी. (४०- ७३१)
दुर्गुछणाए,
चिरपि से मुण्डरुई भवित्ता,
अथिरore तवनियमेहिं भट्ठे ।
चिरपि अप्पाण किलेसइत्ता,
Jain Educationa International
न पारए होइ हु संपराए ॥४१॥
तपोनियमेभ्यो भ्रष्टः ।
चिरमप्यात्मानं क्लेशयित्वा,
न पारगो भवति खलु सम्परायस्य ॥ ४१ ॥ અથ “સકલ અનુષાનાથી વિમુખતા કરી, લાંબા કાળ
चिरमपि स मुण्डरुचिर्भूत्वाऽस्थिरत्रतः
For Personal and Private Use Only
www.jainelibrary.org