SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ શ્રી મહાનિમ્ર થીયાધ્યયન-૨૦ પણ મને દુઃખથી છેડાવી શકી નહિ, એ મારી અનાથતા लो. (२७-७१८) भारिया मे महाराय, अणुरता अंसुपुण्णेहिं नयणेर्हि, उर मे भार्या मे महाराज !, अनुरक्ताऽनुव्रता । अश्रुपूर्णाभ्यां नयनाभ्यामुरो मे परिसिवति ॥ २८ ॥ અથ-હૈ મહારાજ ! અનુરાગવાળી પતિવ્રતા એવી મારી સ્રીએ તે આંસુભીની આંખેથી મારા વક્ષઃસ્થલને सियनारी मनी हुती. मे भारी अनाथता हुती. (२८-७१८) ४७ अणुव्वया । परिसिंचाई ॥ २८ ॥ अन्नं पाणं च हाणं च गंधमल्लविलेवर्णं । मए नायमनायं वा, सा बाला नोवभुं जई ॥२९॥ खर्णपि मे महाराय, पासाओवि न फिट्टई । न य दुक्खा विमोह, एसा मज्झ अणाहया ॥ ३०॥ ॥ युग्मम् ॥ अन्नं पानं च स्नानं च गन्धमाल्यविलेपनम् । मया ज्ञातमज्ञातं वा सा बाला नोपभुङ्क्ते ॥ २९ ॥ क्षणमपि मे महाराज ! पार्श्वादपि नापयाति । न च दुःखाद्विमोचयत्येवा मेऽनाथता ॥ ३० ॥ युग्मम् ॥ Jain Educationa International अर्थ-वजी अन्न, पाणी, स्नान, खुशमोहार पुण्यમાલા, વિલેપન વગેરે મારા દેખતાં કે નહિ ઢેખતાં મારી સ્ત્રીઓએ વાપર્યો નહિ; એટલુ જ નહિ પણ સ્ત્રીએ મારી પાસેથી દૂર જતી નહિં, તે પણ તે મારી સ્રીએ મને For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy