________________
૪૫૬
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે -બીજો ભાગ
अष्टादश सागराण्युत्कृष्टेन व्याख्याताः सहस्रारे जघन्येन, सप्तदश सागरोपमानि सागराप्येकोनविंशतिस्तूत्कृष्टेन स्थितिर्भवेत् आनते जघन्येनाष्टादशसागरोपमानि विंशतिस्तु सागराण्युत्कृष्टेन स्थितिर्भवेत् प्राणते जघन्येन, सागराण्ये कोनविंशतिः सागराण्येकविंशतिस्तूत्कृष्टेन स्थितिर्भवेत् आरणे जघन्येन, विशतिस्सागरोपमानि द्वाविंशतिः सागराण्युत्कृष्टेन स्थितिर्भवेत् अच्युते जघन्येन, सागराण्येकविंशतिः त्रयोविंशतिः सागराण्युत्कृष्टेन स्थितिर्भवेत् प्रथमे जघन्येन, द्वाविंशतिः सागरोपमानि चतुर्विंशतिः सागराण्युत्कृष्टेन स्थितिर्भवेत् द्वितीये जघन्येन त्रयोविंशतिः सागरोपमानि पञ्चविंशतिः सागराणि तुत्कृष्टेन स्थितिर्भवेत् तृतीये जघन्येन चतुर्विंशतिः सागरोपमानि षटूविंशतिसागराण्युत्कृष्टेन स्थितिर्भवेत् चतुर्थे जघन्येन, सागराणि पञ्चविंशतिः सागराणि सप्तविंशतिस्तूत्कृष्टेन स्थितिर्भवेत् पञ्चमे जघन्येन, सागराणि तु षट्विंशतिः सागराण्यष्टाविंशतिस्तूत्कृष्टेन स्थितिर्भवेत् षष्ठे जघन्येन, सागराणि सप्तविंशतिः सागराण्ये कोनत्रिंशत्तत्कृष्टेन स्थितिर्भवेत् सप्तमे जघन्येन सागराण्यष्टाविंशतिः त्रिंशत्तु सागराण्युत्कृष्टेन स्थितिर्भवेत् अष्टमे जघन्येन, सागराण्ये कोनत्रिंशत्
:
Jain Educationa International
For Personal and Private Use Only
1
॥२२७॥
1
॥२२८॥
1
॥२२९॥
1
॥२३०॥
1
॥२३१॥
1
॥२३२॥
॥२३३॥
I
॥२३४॥
1
॥ २३५॥
1
॥२३६॥
1
॥२३७॥
I
॥२३८ ॥
1
॥२३९॥
www.jainelibrary.org