SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्री विमति-अध्ययन-38 ૫૫ अजहण्णमणुक्कोस, तित्तीसं सागरोवमा । महाविमाणे सबठे, ठिई एसा विआहिआ ॥२४२॥ जा चेव य आऊठिई, देवाणं तु विआहिआ । सा तेसिं कायठिई, जहण्णुक्कोसिआ भवे ॥२४३॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहण्णयं । विजदंमि सए काए, देवाणं हुज्ज अंतरं ॥२४४॥ पएसिं वण्णओ चेव, गंधओ रसफासो । संठाणादेसओ वावि, विहाणाईसहस्ससो ॥२४५॥ ॥पञ्चविंशतिभिः कुलकम् ॥ द्वे चैव सागरे, उत्कृष्टेन व्याख्याताः सौधमें जघन्येनैकं च पल्योपमम् ॥२२०॥ सागरे साधिके द्वे, उत्कृष्टेन व्याख्याताः ईशाने जघन्येन, साधिकं पल्योपमम् ॥२२॥ सागराणि च सप्तैवोत्कृष्टेन स्थितिर्भवेत् सनत्कुमारे जघन्येन द्वे तु सागरोपमे । ॥२२२॥ सागराणि साधिकानि सप्तोत्कृष्टेन स्थितिर्भवेत् । माहेन्द्रे जघन्येन, साधिके द्वे सागरे ॥२२३॥ दश चैव सागराण्युत्कृष्टेन व्याख्याताः ब्रह्मलोके जघन्येन, सप्त तु सागराणि ॥२२४॥ चतुर्दश तु सागराण्युत्कृष्टेन व्याख्याताः लान्तके जघन्येन, दश तु सागरोपमानि ॥२२५॥ सप्तदश सागराण्युत्कृष्टेन व्याख्याताः महाशुक्रे जघन्येन, चतुर्दश सागरोपमानि ॥२२६॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy