________________
-
શ્રી જીવાવવિભક્તિ-અધ્યયન-૩૬
૪૩ सागराणि अ सत्तेव, उक्कोसेण ठिई भवे । सर्णकुमारे जहण्णेणं, दुण्णि उ सागरोवमा ॥२२२॥ साहिआ सागरा सत्त, उक्कोसेण ठिई भवे । माहिदम्मि जहन्नेणं, साहिआ दुण्णि सागरा ॥२२३॥ दस चेव सागराइ, उक्कोसेण ठिई भवे । बंभलोए जहन्नेणं, सत्त उ सागरोवमा ॥२२४॥ चउद्दस उ सागराई, उक्कोसेण ठिई भवे । लंतगंमि जहन्नेणं, दस उ सागरोवमा ॥२२५॥ सत्तरस सागराई, उक्कोसेण ठिई भवे । महासुक्के जहण्णेणं, चउद्दस सागरोवमा , ॥२२६॥ अट्ठारस सागराइ, उक्कोसेण ठिई भवे । सहस्सारे जहण्णेणं, सत्तरस सागरोवमा ॥२२७॥ सागरा अउणवीसं तु, उक्कोसेण ठिई भवे । आणयम्मि जहण्णेणं, अट्ठारस सागरोवमा ॥२२८॥ वीस तु सागराइ, उक्कोसेण ठिई भवे । पाणयम्मि जहण्णेणं, सागरा अउणवीसई ॥२२९॥ सागरा इक्कवीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहण्णेणं, वीसई सागरोवमा ॥२३०॥ बावीस सागराई, उक्को सेण ठिई भवे । अच्चुअम्मि जहण्णेणं, सागरा इक्कवीसई ॥२३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org