________________
४४२
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજે ભાગ पलिओवमस्स भागो, असंखिज् नमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहण्णिा ॥१८९॥ असंखभागो पलिअस्स, उक्कोसेण उ साहिओ। पुवकोडिपुहुत्तेणं, अंतोमुहुत्तं जहण्णिा ॥१९०॥ कायठिई खहयराणं, अंतर तेसिमं भवे । काळं अर्णतमुक्कोसं, अंतोमुहुत्तं जहण्णगं ॥१९१॥ एएसिं वाओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाईसहस्ससो ॥१९२॥
॥पंचभिःकुलकम् ॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च । स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१८८॥ पल्योपमस्य भागोऽसङ्ख्येयतमो भवेत् । आयुरिस्थतिः खचराणामन्तमुहूर्त जघन्यका ॥१८९॥ असङ्ख्यभाग: पल्यस्योत्कृष्टेन तु साधिक: पूर्वकोटीपृथक्त्वेनाऽन्तर्मुहूत्तं जघन्यका ॥१९॥ कायस्थितिः खचराणामन्तर तेषामिदं भवेत् कालमनन्तमुत्कृष्टमन्तर्मुहूत्तं जघन्यकम् ॥१९॥ एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः संस्थानादेशतो वाऽपि, विधानानि सहनशः ॥१९२।।
॥ पञ्चभिः कुलकम् ।। અર્થ-પ્રવાહની અપેક્ષાએ ખેચરતિય"ચે અનાદિ અનંત છે અને સ્થિતિની અપેક્ષાએ સાદિયાન્ત છે. ભવસ્થિતિગર્ભજ યુગલિક પંખીઓનું ઉત્કૃષ્ટ આયુષ્ય પામના
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org