________________
४२४
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ वासाई बारसेव उ, उक्कोसेण विआहिआ। बेइंदिअ आउठिई, अंतोमुहुत्तं जहन्निा ॥१३२॥ संखेज्जकालमुक्कोसा, अंतोमुहुरो जहन्निआ। बेदिअ काठिई, तं कायं तु अमुचभो ॥१३३॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहण्णयं । बेइंदिआण जीवाणं, अंतरेअं विआहिअं ॥१३४॥ एएसिं वण्णओ चेव, गंधओरसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१३५।।
॥ दशभिःकुलकम् ॥ उदारास्त्रसा ये तु, चतुर्धा ते प्रकीर्तिताः । द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चैव ॥१२६॥ द्वीन्द्रिया तु ये जीवा, द्विविधास्ते प्रकीर्तिताः पर्याप्ताऽपर्याप्ताः. तेषां भेदान् शृणुत मे ॥१२७॥ कृमयः मङ्गलाञ्चैवालसा मातृवाहकाः . वासीमुखाश्च शुक्तयः, शङ्खाः शङ्खनकास्तथा ।।१२८॥ पल्लोकाणुपल्टकाश्चैव, तथैव च वराटकाः जलूका जालकाश्चैत्र, चन्दनाश्च तथैव च ॥१२९॥ (इति) द्वीन्द्रिया एते, अनेकधैवमादयः लोकाग्रदेशे ते सर्वे, न सर्वत्र व्याख्याताः ॥१३०॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१३१॥ वर्षाणि द्वादशैव तूत्कृष्टा व्याख्याताः द्वीन्द्रियायुरिस्थतिरन्तर्मुहूर्त जघन्यका
॥१३२॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org