________________
४१० શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજે ભાગ
सत्तेव सहस्साई, वासाणुक्कोसिआ भवे । आउठिई आऊणं, अंतोमुहत्तं जहन्निा ॥८८॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्निआ । कायठिई आऊणं तं कायं तु अमुंचओ ॥९॥ अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, आऊ जीवाण अंतरं ॥९॥ एएसि वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाईसहस्ससो ॥९॥
॥ अष्टभिःकुल कम् ॥ द्विविधाः अजीवास्तु, सूक्ष्माः बादरास्तथा पर्याप्ताऽपर्याप्ता, एवमेते द्विधा पुनः
॥८४॥ बादरा ये तु पर्याप्ताः, पञ्चधा ते प्रकीर्तिताः शुद्धोदकं चावश्यायो, हरतनुः महिका (हिम) अपि च ॥८५॥ एकविधाः अनानात्वात्, सूक्ष्मास्तत्र व्याख्याताः सूक्ष्माः सर्वलेके, लोकदेशे च बादगः
॥८६॥ सन्तति प्राप्याऽनादिका, अपर्थवसिता अपि च स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥८७॥ सप्तव सहस्राणि, वर्षाणामुत्कृष्टा भवेत् अप्स्थितिरायुषोऽन्तर्मुहूत्त जघन्यका
॥८८॥ असङ्ख्यकालमुत्कृष्टाऽन्तर्मुहूर्त जवन्यकम् कास्थितिरपां तं कायं त्वमुञ्चतः
॥८ ॥ अनन्तकालमुत्कृष्टमन्तर्मुहूत्तं जघन्यकम् त्यक्ते स्वके काये, अप्जीवानामन्तरम्
॥९०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org