SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४१० શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજે ભાગ सत्तेव सहस्साई, वासाणुक्कोसिआ भवे । आउठिई आऊणं, अंतोमुहत्तं जहन्निा ॥८८॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्निआ । कायठिई आऊणं तं कायं तु अमुंचओ ॥९॥ अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, आऊ जीवाण अंतरं ॥९॥ एएसि वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाईसहस्ससो ॥९॥ ॥ अष्टभिःकुल कम् ॥ द्विविधाः अजीवास्तु, सूक्ष्माः बादरास्तथा पर्याप्ताऽपर्याप्ता, एवमेते द्विधा पुनः ॥८४॥ बादरा ये तु पर्याप्ताः, पञ्चधा ते प्रकीर्तिताः शुद्धोदकं चावश्यायो, हरतनुः महिका (हिम) अपि च ॥८५॥ एकविधाः अनानात्वात्, सूक्ष्मास्तत्र व्याख्याताः सूक्ष्माः सर्वलेके, लोकदेशे च बादगः ॥८६॥ सन्तति प्राप्याऽनादिका, अपर्थवसिता अपि च स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥८७॥ सप्तव सहस्राणि, वर्षाणामुत्कृष्टा भवेत् अप्स्थितिरायुषोऽन्तर्मुहूत्त जघन्यका ॥८८॥ असङ्ख्यकालमुत्कृष्टाऽन्तर्मुहूर्त जवन्यकम् कास्थितिरपां तं कायं त्वमुञ्चतः ॥८ ॥ अनन्तकालमुत्कृष्टमन्तर्मुहूत्तं जघन्यकम् त्यक्ते स्वके काये, अप्जीवानामन्तरम् ॥९० Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy