SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ૩૯૪ શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ रसतः मधुरो यस्तु, भाज्यः स. तु वर्णतः । गन्धत. स्पर्शतश्चैव, भाज्यः संस्थानतोऽपि च ॥३३॥ स्पर्शतः कर्कशो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥३४॥ स्पर्शतः मृदुको यस्तु, भाज्यः स तु वर्णतः गन्धतः रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥३५॥ स्पर्शतः गुरुको यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतव, भाज्यः संस्थानतोऽपि च ॥३६॥ स्पर्शतः लघुको यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥३७॥ स्पर्शतः शीतो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रमतश्चैव, भाज्यः संस्थानतोऽपि च ॥३८॥ स्पर्शतः उष्णो यस्तु, भज्यः स तु वर्णतः । गन्धतः रसत क्षेत्र, भाज्यः संस्थानतोऽपि च ॥३९॥ स्पर्शतः स्निग्धो यस्तु, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥४०॥ स्पर्शतः रूक्षो यस्तु, भाज्यः स तु वर्णतः गन्धतः रसतश्चैव. भाज्यः संस्थानतोऽपि च ॥४१॥ परिमण्डलसंस्थानो, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः स्पर्शतोऽपि च ॥४२॥ . संस्थानतो भवेद्वत्तो, भाज्यः स तु वर्णतः । गन्धतः रसपश्चैत्र, भाज्यः स्पर्शतोऽपि च ॥४॥ संस्थानतो भवेत् उपस्रो, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः स्पर्शतोऽपि च ॥४४॥ संस्थानतश्च चतुरस्रः, भाज्यः स तु वर्णतः । गन्धतः रसतश्चैव, भाज्यः स्पर्शतोऽपि च ॥४५॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy