SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्री वालपविलति-अध्ययन-अड संठाणओ अ चउरंसे, भइए से उ वण्णओ गंधमो रसओ चेव, भइए फासओवि अ जे आययसंठाणे, भइए से गंध रसओ चेव, भइ फासओवि अ 3 वण्णओ 1 ॥४५॥ 1 ॥४६॥ ॥ चतुर्विंशतिभिः कुळकम् ॥ ॥२३॥ > 1 113811 वर्णतो यो भवेन्नीलो, भाज्यः स तु गन्धतः रसतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि व वर्णतो त्याहितो यस्तु, भाज्यः स तु गन्धतः रसतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च वर्णतो यो भवेत्पीतो, भाज्य: स तु गन्धतः रसतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च ॥ २५ ॥ वर्णतो यो भवेत्शुक्लो, भाग्यः स तु गन्धतः । रं सतः स्पर्शतश्चैत्र, भाज्य: संस्थानतोऽपि च ॥ २६ ॥ गन्धतो यो भवेत्सुरभिर्भाग्यः स तु वर्णतः 1 रसतः स्पर्शतश्चैव भाज्य: संस्थानतोऽपि च ||२७|| गन्धतो यो भवेदुरभिः, भाज्यः स तु वर्णतः 1 रसनः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च ॥ २८ ॥ रसतस्विक्तो यस्तु, भाज्यः स तु वर्णतः गन्धतः स्पर्शतश्चैव, भान्यः संस्थानतोऽपि च ॥ २९ ॥ रसतः कटुको यस्तु, भाज्यः स तु वर्णतः । गन्धतः स्पर्शतश्चैत्र, भाज्यः संस्थानतोऽपि च ॥३०॥ रसतः कषायो यस्तु, भाज्यः स तु वर्णतः 1 गन्धतः स्पर्शतश्चैत्र, भाज्यः संस्थानतोऽपि च ॥३१॥ रसतः अम्लो यस्तु, भाज्यः स तु वर्णतः ग्रन्धतः स्पर्शतव, 1 भाज्य: संस्था नतोऽपि च ॥३२॥ Jain Educationa International , ३८३ For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy