________________
-
૩૮૮ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ
रसओ परिणया जे उ, पंचहा ते पकित्तिया । तित्तकडुकसाया, अंबिला महुरा तहा ॥१८॥ फासओ परिणआ जे उ, अट्टहा ते पकित्तिया । कक्खडा मउआ चेव, गरुमा लहुआ तहा ॥१९॥ सीआ उण्हा य, निद्धा य, तहा लुक्खा य आहिआ। इति फासपरिणया, एए पुग्गला समुदाया ॥२०॥ संठाणपरिणया जे उ, पवहा ते पकित्तिया । परिमंडला य वट्टा, तसा चउर समायया ॥२१॥
॥सप्तभिःकुलकम् ॥ वर्णतो गन्धतश्चैव, रसतः स्पर्शतस्तथा । संस्थानतश्च विज्ञेयः, परिणामस्तेषां पञ्चधा ॥१५॥ वर्णतः परिणता ये तु, पञ्चधा ते प्रकीर्तिताः । कृष्णाः नीलाश्च लोहिता, हालिदाश्शुक्लास्तथा ॥१६॥ गन्धतः परिणता ये तु, द्विविधा स्ते व्याख्याता । सुरभिगन्धपरिणामा, दुरभिगन्धास्तथैव च ॥१७॥ रसतः परिणता ये तु, पञ्चधा ते प्रकीर्तिताः । तिक्ताः कटुकाः कषाया, अम्लाः मधुरास्तथा ॥१८॥ स्पर्शतः परिणता ये त्वष्टधा ते प्रकीर्तिताः कर्कशाः मृदयश्चैत्र, गुरवो • लघवस्तथा ॥१९॥ शीता उष्णश्च स्निग्धाश्च, तथा रूक्षाश्चाख्याताः । इति स्पर्शपरिणता, एते पुद्गलाः समुदाहृताः ॥२०॥ संस्थानपरिणताः ये तु, पञ्चधा ते प्रकीर्तिताः । परिमण्डलाश्च वृत्ताध्यताश्चतुरस्राऽऽयताः ॥२१॥
॥सप्तभिः कुलकम् ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org