SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३२४ ઉત્તરાધ્યયન-સૂત્ર સાથે ભાગ બીજે जे आवि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेह दुक्खं । दुईतदोसेण सएण जंतू , न किंधि भावं अवरज्झई से ॥ एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई पोसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो । भावाणुगासाणुगए अ जीवे, चराचरे हिंसइणेगरूवे । चित्तेहिं ते परिवेइ बाले, पीलेइ अत्तद्वगुरू किलि? ॥ ॥पइभिाकुलकम् ॥ मनसः भावं ग्रहणं वदन्ति, तं रागहेतु तु मनोज्ञमाहुः । तं द्वेषहेतुममनोज्ञमाहुः, समश्च यस्तयोः स वीतरागः ॥८७॥ भावस्य मनः ग्रहणं वदन्ति, मनसः भावं ग्रहणं वदन्ति । रागस्य हेतु समनोज्ञमाहुः, द्वेषस्य हेतुममनोज्ञमाहुः ॥८॥ भावेषु यो गृद्धिमुपैति तीव्रामकालिकं प्राप्नोति स विनाशम् । रागातुरः कामगुणेषु गृद्धः, करेणु मार्गापहृतो इव नागः ॥८९॥ यश्चापि द्वेषं समुपैति तीव्र, - तस्मिन्क्षणे स तूपैति दुःखम् । दुर्दान्तद्वेषेण स्वकेन जन्तुः, न किश्चिद् भावमपराध्यति तस्य ॥९॥ एकान्तरको रुचिरे भावेऽतादृशे स करोति द्वेषम् । दु वस्य सम्पीडमुपैति बालो, . न लिप्यते तेन मुनिर्विरागः ॥९१॥ भालानुगाशानुगतश्च जीवश्चराचराह्निनस्त्यनेकरूपान् । चित्रौस्तान्परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः ॥९२॥ ॥ षड्भिःकुलकम् ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy