________________
શ્રી પ્રસાદસ્થાનાધ્યયન–૩૨
૧૧
तण्डाभिभूयस्स अदत्तहारिणो, गंधे अतित्तस्स परिग्गहे अ । मायामु वड्ढ को मदोसा, तत्थावि दुक्खा न विमुच्चई से ॥५६॥ मोसस्स पच्छा य पुरत्थओ अ, पभोगकाले अ दुही दुरते । एवं अदत्ताणि समाययंती, गंधे अतित्तो दुहिओ अणिस्सो ॥५७॥ गंधाणुरत्तस्स नरम्स एवं, कुत्तो सुहं होज्ज कयाह किंचि । तत्थोवभोगेवि किलेस दुक्खं निवत्तई जस्स करण दुक्खं ॥५८॥ एमेव गंधम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पट्टचित्तो अ चिणाइकम्मं जं से पुणो होइ दुहं विवागे ॥५९॥
धे विरतो मणुओ विसोगो, एएण दुक्खोहपरं परेण । न लिप्पई भवमज्झेवि संतो, जलेण पुक्खरिणीपलासं ॥ ६० ॥ ॥ पंचभिःकुलकम् ॥
तृष्णाभिभूतस्य अदत्तहरस्य,
मायामृषां वर्द्धते लोभदोषान्,
गंधे अतृप्तस्य परिग्रहे च ।
तत्रापि दुःखान्न विमुच्यते सः ॥५६॥
मोषस्य पश्चात् सः पुरस्तश्च,
एवमदत्तानि समाददत्,
Jain Educationa International
प्रयोगकाले च दुःखी दुरंतः ।
गंधे अतृप्तः दुःखितः अनिश्रः ॥५७॥
गंधानुरक्तस्य नरस्यैवं,
कुतः सुखं भवेत् कदाचित् किंचित् । तत्रोपभोगेपि क्लेशदुःखं,
निर्वर्त्तयति यस्य कृते नु दुःखम् ॥५८॥
For Personal and Private Use Only
www.jainelibrary.org