SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ શ્રી પ્રસાદસ્થાનાધ્યયન–૩૨ ૧૧ तण्डाभिभूयस्स अदत्तहारिणो, गंधे अतित्तस्स परिग्गहे अ । मायामु वड्ढ को मदोसा, तत्थावि दुक्खा न विमुच्चई से ॥५६॥ मोसस्स पच्छा य पुरत्थओ अ, पभोगकाले अ दुही दुरते । एवं अदत्ताणि समाययंती, गंधे अतित्तो दुहिओ अणिस्सो ॥५७॥ गंधाणुरत्तस्स नरम्स एवं, कुत्तो सुहं होज्ज कयाह किंचि । तत्थोवभोगेवि किलेस दुक्खं निवत्तई जस्स करण दुक्खं ॥५८॥ एमेव गंधम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पट्टचित्तो अ चिणाइकम्मं जं से पुणो होइ दुहं विवागे ॥५९॥ धे विरतो मणुओ विसोगो, एएण दुक्खोहपरं परेण । न लिप्पई भवमज्झेवि संतो, जलेण पुक्खरिणीपलासं ॥ ६० ॥ ॥ पंचभिःकुलकम् ॥ तृष्णाभिभूतस्य अदत्तहरस्य, मायामृषां वर्द्धते लोभदोषान्, गंधे अतृप्तस्य परिग्रहे च । तत्रापि दुःखान्न विमुच्यते सः ॥५६॥ मोषस्य पश्चात् सः पुरस्तश्च, एवमदत्तानि समाददत्, Jain Educationa International प्रयोगकाले च दुःखी दुरंतः । गंधे अतृप्तः दुःखितः अनिश्रः ॥५७॥ गंधानुरक्तस्य नरस्यैवं, कुतः सुखं भवेत् कदाचित् किंचित् । तत्रोपभोगेपि क्लेशदुःखं, निर्वर्त्तयति यस्य कृते नु दुःखम् ॥५८॥ For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy