________________
3०८
શ્રી ઉત્તરાધ્યયન સૂત્રાર્થ-બીજે ભાગ एगंतरत्तो रुइर'सि गंधे, अतालिसे से कुणइ पओसं । दुक्खस्स सपीलमुवेह बाले, न लिप्पई तेण मुणी विरागो ॥५२॥ गंधाणुगासाणुगए अ जीवे, घराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठकुरू किलिढे ॥५३॥ गंधाणुवाए ण परिग्गहे ण, उपायणे रक्खणसन्नियोगे । वर विओगे अ कहिं सुहं से,संभोगकाले अअतित्ति लाभे ॥५४॥ गंधे अतित्ते अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुहिं । अतुढिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥५५॥
॥ अष्टभिःकुलकम् ।। घ्राणस्य गंधं ग्रहणं वदन्ति,
तं रागहेतुं तु मनोज्ञमाहुः । तं द्वेषहेतुममनोज्ञमाहुः,
__ समस्तु यः तेषु स वीतरागः ॥४८॥. गंघस्य घ्राणं ग्रहणं वदन्ति,
घ्राणस्य गंधं ग्रहणं वदन्ति । तं रागहेतुं तु मनोज्ञमाहुः.
द्वेषस्य हेतुममनोज्ञमाहुः ॥४९॥ गंधेषु यः गृद्धिमुपैति
तीव्रमकालिकं प्राप्नोति सः विनाशम् । रागातुरः औषधिगन्धगृद्धः,
सर्प इव बिलान्निष्क्रामन् ॥५०॥ यः चापि द्वेषं समुपैति तीव्र,
तस्मिन् क्षणे स तूपैति दुःखम् । दुर्दान्तद्वेषेण स्वकेन ज तुः,
न किश्चित् गन्धं अपराध्यति तस्य ॥५१॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org