________________
-
શ્રી પ્રમાદસ્થાનાધ્યયન–૩૨
૩૦૫ मोसस्स पच्छा य पुरत्थो अ, पोगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो,सद्दे अतित्तो दुहिओ अणिस्सो॥४४॥ सद्दाणुरतस्स नरस्स एवं, कत्तो हं होज्ज कयाइ किंचि । तत्थोपभोगेवि किले सदुक्खं, निव्वत्तई जस्स करण दुक्खं ॥४५॥ एमेव सदमि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पट्टचित्तो अ चिणाइकम्म, जं से पुणो होइ दुहं विवागे॥४६॥ सद्दे विरत्तो मणुओ विसागो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणोपलासं ॥४७॥
॥सप्तभिःकुलकम् ॥ शब्दानुपातेन परिग्रहेण,
उत्पादने रक्षणसन्नियोगे । व्यये वियोगे च क्व सुखं तस्य,
सम्भोगकाले चातृप्तिलाभे ॥४१॥ शब्दे अतृप्तेश्च परिग्रहे च,
सक्तोपसक्तो न उपैति तुष्टिम् । अतुष्टिदोषेण दुःखी परस्य,
__ लोभाविल आदत्ते अदत्तम् ॥४२॥ तृष्णाभिभूतस्य अदत्तहरस्य,
___ शब्दे अतृप्तस्य परिग्रहे च । मायामोषं वर्द्धते लोभदोषान्,
तत्रापि दुःखान्न विमुच्यते सः ॥४३॥ मोषस्य पश्चात् च पुरतश्च.
प्रयोगकाले च दुःखी दुरन्तः । एवमदत्तानि समाददत् ,
शब्दे अतृप्तो दुःखितोऽनिश्रः ॥४४॥
२०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org