________________
૨૯૦
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ रसा पकामं न निसेविअव्वा, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिवंति, दुमं जहा सादुफलं व पक्खी ॥१०॥ जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ । एविंदिअग्गोवि पगामभोइणो,न बंभयारिस्स हिआय कस्सइ॥११॥ विवित्तसेज्जासणनिआणं ओमासणाणं दमिइंदिआणं । न रागसत्तू धरिसेइ चित्तं, पाइओ वाहिरिवोसहेहिं ॥१२॥ जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्म खमो निवासो ॥१३॥
॥ चतुर्भिकलापकम् ॥ रसा प्रकामं न निषेवितव्या, प्रायो रमा दृप्तिकरा नराणाम् । दृप्तं च कामाः समभिद्रवन्ति, द्रुमं यथा स्वादुफलमिव पक्षी ॥१०॥ यथा दवाग्निः प्रचुरेन्धने वने, समारुतो नोपशममुपैति । एवमिन्द्रियाग्निरपि प्रकामभोजिनो, न ब्रह्मचारिणो हिताय
कस्यचित् ॥११॥ विविक्तशय्यासनयंत्रितानामवमाशनानां दमितेन्द्रियाणाम् । न रागशत्रुर्धर्षयति चित्तं, पराजितो व्याधिरिवौषधैः ॥१२॥ यथा बिडालावसथस्य मूले, न मूलकानां वसतिः प्रशस्ता । एवमेव स्त्रीनिलयस्य मध्ये, न ब्रह्मचारिणः क्षमो निवासः ॥१३॥
॥ चतुर्भिकलापकम् ।। અર્થ–દૂધ વગેરે વિગઈઓ રૂપ રસ અત્યંત વાપરવા નહિ, કેમ કે-બહુધા રસે નર-નારીને ધાતુઓને ઉદ્દરેક કરનારા છે. દસ મનુષ્યને કામવિષયે ઘેરે છે-વળગે છે. જેમ સ્વાદુ ફળવાળા વૃક્ષને પંખીઓ આક્રમણ કરે છે, તેમ ધાતુઓની
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org