________________
-
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજો ભાગ एवं धर्म अकाऊणं, जो गच्छइ परं भव । गच्छंतो सो दुही होइ, वाहिरोगेहि पीडिओ ॥१६॥
॥ युग्मम् ॥ अध्वानं यो महान्तं, त्वपाथेयः प्रपद्यते । गच्छन् स दुःखी भवति, क्षुधा तृषा पीडितः॥ १८ ॥ एवं धर्ममकृत्वा, यो गच्छति परं भवम् । गच्छन् स दुःखी भवति, व्या धरोगैः पीडितः ॥ १९ ॥
॥ युग्मम् ॥ અર્થ-જેમ ભાતા વગરને મુસાફર મેટા માર્ગની મુસાફરી કરતે ભૂખતરસથી પીડિત બનેલે અત્યંત દુઃખી થાય છે, તેમ અહીં ધર્મ વગરને જ્યારે પરલોકમાં જાય છે ત્યારે વ્યાધિ આદિ રોગોથી પીડિત બનેલે અત્યંત भी थाय छे. (१८+१८-६११४६१२) अद्धाणं जो महंतं तु, सपाहेज्जो पवज्जई । गच्छंतो सो सुही होइ, छूहातहाविवज्जिओ ॥२०॥ एवं धम्मपि काऊणं, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेयणे ॥२१॥
॥ युग्मम् ॥ अध्वानं यो महान्तं तु, सपाथेयः प्रपद्यते । गच्छन् स सुखी भवति, क्षुधातृष्णाविवर्जितः ॥ २० ॥ एवं धर्ममपि कृत्वा, यो गच्छति परं भवं । गच्छन् स सुखी भवति, अल्पकर्माऽवेदनः ॥ २१ ॥
॥म्युग्म ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org