________________
૧૭૬ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ
एगो पडई पासेणं, निवेसइ निवज्जइ । उक्कुदइ उप्फिडइ, सढे बालगवी वए ॥५॥ माई मुद्धेण पडइ, कुद्ध गच्छइ पडिपहं । मयलक्खेण चिट्ठइ, वेगेण य पहावइ ॥६॥ छिण्णाले छिण्णाई सल्लि, दुईते भंजई जुगं। सेवि अ मुस्सुआइत्ता, उज्जहिता पलायए ॥७॥
॥षभिःकुलकम् ॥ वहने वाइयमानस्य, कान्तारमतिवर्तते । योगे वाहयमानस्य, संसारोऽतिवर्त्तते ॥२॥ खलुङ्कान् यस्तु योजयति, विध्यमानः क्लिश्यते । असमाधि च वेदयति, तोत्रकः तस्य च भज्यते ॥३॥ एक दशति पुच्छे, एक विध्यत्यभीक्ष्णम् । एको भनक्ति समिलां, एक उत्पथस्थितः ॥४॥ एकः पतति पााण, निविशति निपद्यते । उत्कूर्दति उत्प्लवते, शठो बालगवीं व्रजेत् ॥५॥ मायी मूर्ना पतति, क्रुद्धः गच्छति प्रतिपथम् ।। मृतलक्षेण तिष्ठति, वेगेन च प्रधावति ॥६॥ छिन्नालः छिन्नत्ति सिल्लि, दुर्दान्तो भनक्ति युगम् ।। सोऽपि च सूत्कृत्योद्धाव्य पलायते ॥७॥
॥षड्भिःकुलकम् ॥ અર્થ–હવે તે આચાર્ય સમાધિનું સંધાન કરતાં જે વિચારે છે તે કહે છે કે-ગાડા વગેરેમાં વિનીત બળદ આદિને જેડી, ગાડું વગેરે ચલાવનાર પુરૂષ જેમ સુખપૂર્વક અરણ્યનું
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org