________________
પર
सप्तमी
पञ्चमी छन्दना नाम्नी, इच्छाकारश्च षष्ठी । मिथ्याकारस्तु, तथाकारश्चाष्टमी ॥३॥ अभ्युत्थानं नवमी, दशम्युपसंपद् । एषा दशाङ्गा साधूनां सामाचारी प्रवेदिता ||४|| ॥ त्रिभिर्विशेषकम् ॥
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથે-ખીજો ભાગ
अर्थ - पडेली भावश्यडी, मी नेषेधिडी, त्रील પ્રચ્છના, ચાથી પ્રતિચ્છના, પાંચમી છંદના, છઠ્ઠી ઈચ્છાકાર, સાતમી મિથ્યાકાર, આઠમી તથાકાર, નવમી અભ્યુત્થાન અને દશમી ઉપસ'પદા-એમ સાધુએની મા દશાંગી-ઢવિધ સામાચારી ભગવડતાએ કહેલી છે. (૨ થી ૪ ૯૮૬ થી ૯૮૮)
गमणे आवस्सअं कुज्जा, ठाणे कुज्जा णिसीहिअं । आपुच्छणा सयं करणे, परकरणे पडि पुच्छणा ॥५॥ छंदणा दव्वजाएणं, इच्छाकारी अ सारणे । मिच्छाकाशे अ निंदार, तहकारो पडिस्सुए ||६|| अब्भुट्ठाणं गुरुपूआ, अच्छणे उवसंपया | दुपंच संजुत्ता, सामायारी पवेइआ ॥७॥ ॥ त्रिभिर्विशेषकम् ॥
एवं
गमने आवश्यक कुर्यात्, स्थाने कुर्यान्नैषेधिकीम् । आपृच्छना स्वयं करणे, परकरणे प्रतिपृच्छना ||५|| छन्दना द्रव्यजातेन, इच्छाकारश्च सारणे । मिथ्याकारश्च निन्दार्या, तथाकारः
प्रतिश्रुते ||६||
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org