SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ શ્રી પ્રવચન–માતૃ અધ્યયન-૨૪ सच्चा तदेव मोसा य, सच्चा मोसा तहेव य । चउत्थी असच्चामोसा य वयगुत्ती चउव्विहा ॥२२॥ आरंभे य तहेव य । ? संरंभ समारंभे, जई ॥ २३ ॥ य वयं पवत्तमाणं तु, नियतिज्ज जयं ठाणे निसीअणे चेव, तहेव उल्लंघण पल्लंघण, इंदियाण य संरम्भसमारम्भे, आरम्भे य तहेव य । कार्यं पवत्तमाणं तु निअतिज्ज जयं जई ॥ २५ ॥ ॥ षभिःकुलकम् ॥ सत्या तथैव मृषा च चतुर्थ्य सत्यामृषा च संरम्भसमारम्भे, आरम्भे च तथैव च । मनः प्रवर्तमानं तु निवर्त्तयेद्यतमानो यतिः ||२१|| सत्या तथैव मृषा च सत्यामृषा तथैव च । चतुर्थ्य सत्यामृषा च, वाग्गुप्तिश्चतुर्विधा ॥२२॥ संरम्भसमारम्भे, > आरम्भे तथैव च । चचः प्रवर्तमानं तु निवर्त्तयेद्यतमानो यतिः ॥ ३३ ॥ 1 तुट्टणे । जुंजणे ॥ २४ ॥ सत्यामृषा तथैव च । मनोगुप्तिञ्चतुर्विधा ॥२०॥ स्थाने निषीदने चैव तथैव च त्वग्वर्त्तने । उल्लंघने प्रलंघने, इन्द्रियाणां च संरम्भसमारम्भे, आरम्भे तथैव कायं प्रवर्तमानं तु निवर्त्तयेद्यतमानो Jain Educationa International योजने ॥२४॥ ૧૩૧ च । यतिः ॥ २५ ॥ ॥ षडूभिःकुलकम् ॥ For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy