________________
શ્રી પ્રવચન–માતૃ અધ્યયન-૨૪
सच्चा तदेव मोसा य, सच्चा मोसा तहेव य । चउत्थी असच्चामोसा य वयगुत्ती चउव्विहा ॥२२॥ आरंभे य तहेव य ।
?
संरंभ समारंभे,
जई ॥ २३ ॥
य
वयं पवत्तमाणं तु, नियतिज्ज जयं ठाणे निसीअणे चेव, तहेव उल्लंघण पल्लंघण, इंदियाण य संरम्भसमारम्भे, आरम्भे य तहेव य । कार्यं पवत्तमाणं तु निअतिज्ज जयं जई ॥ २५ ॥
॥ षभिःकुलकम् ॥
सत्या तथैव मृषा च चतुर्थ्य सत्यामृषा च संरम्भसमारम्भे, आरम्भे च तथैव च । मनः प्रवर्तमानं तु निवर्त्तयेद्यतमानो यतिः ||२१|| सत्या तथैव मृषा च सत्यामृषा तथैव च । चतुर्थ्य सत्यामृषा च, वाग्गुप्तिश्चतुर्विधा ॥२२॥ संरम्भसमारम्भे,
>
आरम्भे तथैव च । चचः प्रवर्तमानं तु निवर्त्तयेद्यतमानो यतिः ॥ ३३ ॥
1
तुट्टणे । जुंजणे ॥ २४ ॥
सत्यामृषा तथैव च । मनोगुप्तिञ्चतुर्विधा ॥२०॥
स्थाने निषीदने चैव तथैव च त्वग्वर्त्तने ।
उल्लंघने प्रलंघने, इन्द्रियाणां च संरम्भसमारम्भे, आरम्भे तथैव कायं प्रवर्तमानं तु निवर्त्तयेद्यतमानो
Jain Educationa International
योजने ॥२४॥
૧૩૧
च ।
यतिः ॥ २५ ॥
॥ षडूभिःकुलकम् ॥
For Personal and Private Use Only
www.jainelibrary.org