________________
શ્રી પ્રવચન-માત અધ્યયન-૨૪
१२७ उग्गमुप्पायणं पढमे, बीए सोहिज्ज एसणं । परिभोगंमि चउकं, विसोहिज्ज जयं जइ ॥१२॥
॥ युग्मम् ॥ गवेषणायां ग्रहणे च, परिभोगैषणा च या । आहारोपधिशय्यासु, एतास्तिस्रो विशोधयेद् ॥१२॥ उद्गमोत्पादनं प्रथमायां, द्वितीयायां शोधयेदेषणाम् । परिभोगे चतुष्क, विशोधयेत् यतमानो यतिः ॥१२॥
॥ युग्मम् ॥ અર્થ-એષણસમિતિ-આહાર,ઉપધિ અને શયાના વિષયમાં પ્રથમ ગવેષણ –એષણમાં આધાકર્મ આદિ સોલ होपो मने पात्री वगैरे उत्पान होषाने शुद्ध ४२-६२ रे ! બીજી ગ્રહણ–એષણમાં શંકિત વગેરે દશ એષણ દોષને शुद्ध ४२-६२ ४२ ! परिवाश-मेषामा सयोनाપ્રમાણું–અંગારધૂમ-કારણ રૂપ ચાર દેને શોધ-શુદ્ધિ કરે– દૂર કરે ! આ પ્રમાણે યતના કરતે મુનિ એષણસમિતિનું पालन ४२ ! (११+१२-८२४+६२५)
ओहोवहोवग्गहियं, भंडयं दुविहं मुणी। गिण्हंतो निक्खिवंतो अ, पउंजिज्ज इमं विहिं ॥१३॥ चक्खुसा पडिले हित्ता, पमजिज्ज जयं जई। आइए निक्खिवेज्जवा, दुहओवि समिए सया ॥१४॥
॥ युग्मम् ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org