________________
-
-
-
-
-
શ્રી કેશિગૌતમીયાધ્યયન-૨૩
૧૧૦ ठाणे अ इइ के वुत्ते, केसी गोअममब्बवी। केसामेवं बुवंत तु, गोअमो इणमब्बवी ॥२॥ निव्वाणंनि अबाहन्ति, सिद्धिलोगग्गमेव य । खेम सिं अणाबाह, जं चरति महेसिणो ॥३॥ तं ठाणं सासयं वासं, लोगग्गंमि दुरारुह। जं संपत्ता न सोअंति, भवोहंतकरा मुणी ॥८४॥
॥षभिःकुलकम् ।। साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥७॥ शारीरमानसैः दुःख, बर्बाध्यमानानां प्राणिनाम् । क्षेमं शिवमनाबाधं, स्थानं किं मन्यसे मुने ! ॥८॥ अस्त्येकं ध्रुवं स्थानं, लोकाग्रे दुरारोहम् । यत्र नास्ति जरामृत्यू, व्याधयो वेदनास्तथा ॥८॥ स्थानमिति क उक्तः, केशिौतममब्रवीत् । ततः केशि ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥८२॥ निर्वाणमित्यबाधमिति, सिद्धि लोकानमेव च । क्षेमं शिवमनाबाधं, यं चरन्ति महर्षयः ॥८३॥ तं स्थानं शाश्वतं वासं, लोकाग्रे दुरारोहम् । यत्सम्प्राप्ता न शोचन्ति, भवौषान्तकरा मुनयः ॥८४॥
॥ षड्भिः कुलकम् ॥ मथ-3 गौतम ! तभारी प्रतिमा ५२म छ, २ પ્રતિભાએ મારા સંશયનું નિરાકરણ કર્યું. હવે હું બીજે પ્રશ્ન મૂકું છું તેનું તમે નિરાકરણ કરે ! શ્રી કેશી કહે છે કે-હે મુનિ ! શરીર અને મનના દુખથી રીબાતા
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org