SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ શ્રી કેશિગૌતમીયાધ્યયન-૨૩ ૧૧૭ કેમ કે–તેજ સસારસાગરને તરી જાય છે. સ`સાર સાગર કહેવાય છે અને તે સાગરની માફક અપાર હાઈ તરવાના छे-तार्थ छे. (१८ थी ७३-८८३ थी ८८७) साहु गोयम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोयमा ! ||७४ || अंधयारे तमोघोरे, 'चिट्ठन्ति पाणिणो बहू 1 को करिस्सइ उज्जोयं, सव्वलोअम्मि पाणिणं ? ॥ ७५ ॥ उग्गओ विमको भाणू, सव्वलोअप्पह करो | सो करिस्सर उज्जोयं, सव्वलोअंमि पाणिणं ॥ ७६ ॥ भाणू अ इइ के वुत्ते ? केसी गोअममब्बव । तओ केसिं बुवंत तु गोअमो इणमब्बवी ॥७७॥ उग्गओ खीणसंसारो, सव्वण्णू जिणभक्खरो । सो करिस्सर उज्जोयं, सव्वलोअम्मि पाणिणं ॥ ७८ ॥ ॥ पञ्चभिःकुलकम् ॥ साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥७४॥ अन्धकारे तमसि घोरे, तिष्ठन्ति प्राणिनो बहु । कः करिष्यत्युद्योतं, सर्वलोके प्राणिनाम् ॥७५॥ भानुस्सर्वलोकप्रभाकरः । सर्वलोके प्राणिनाम् ॥७६॥ उद्गतो विमलो स करिष्यत्युद्योतं, भानुञ्चति क उक्तः, ततः केशि ब्रुवन्तं तु केशिर्गौतममब्रवीत् । गौतम इदमब्रवीत् ॥७७॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy